SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २३१ सप्तमवर्ग: विडिमो बालमृगो गण्डकश्चेति प्रर्थः। विव्वाअो अवलोकितो विश्वान्तश्च । विप्पयं खलभिक्षा वैद्यो वापितं दानं चेति चतुरर्थम्॥ (८८) 'विड्डिरमाभोगरउद्देसु विलासजघणेसु विच्छेओ । विहिगोसेसु विहाणो संझाचोरेसु य वियालो ॥६०॥ विडिडरं आभोगो रौद्रं च । विच्छेओ विलासो जघनं च। विहाणो विधि: प्रभातं च। वियालो संध्या चौरय ॥ (२०) । विरहो रहकोसंभेसु वित्तई गविविलसिएसं च । परिपाडियम्मि विचिए विरलम्मि य विच्छियं हो ॥१॥ विरहो एकान्तं कुसुम्भरक्तवस्त्रं च। वित्तई गर्वितो विलसितं च। वित्तई गर्व इत्यन्ये। विच्छियं पाटितं विचितं विरलं चेति नार्थम् ॥ (५१) विमलियमवि पमत्त मच्छरभणिए ससद्दे य। विसमियममलोत्थरिएमु विलइयमहिज्जदोणे ॥२॥ विमलियं मत्सरभणितं सशब्दं चेति प्रर्थम्। विसमियं विमलमुत्थितं च । विलइयं अधिज्यं दीनं च ॥ (८२) हयविरलेसु विचिरममलम्मि विरिंचिओ विरत्ते य। फाडियधारासं विंचिणियं वीरं च विहुरतकालें ॥३॥ विरिचिरो अश्वो विरलं च। विरिचिरा धारति केचित् । विरिचिओ विमलो विरक्तश्च । विंचिणियं पाटितं धारा च। अत्र विम्हरइ स्मरति विस्मरति चेति धात्वादेशेषूक्तमिति नोक्तम्। वीअं विधुरं तत्कालं चेति हार्थम् ॥ (८३) . 1AB विहिर 2AB वित्तुई. 3 AB °मलं सम,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy