SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सप्तमवर्गः वोकिल्लियं च रोमंथे तह वोभौसणो वरायम्मि । दारंगदेसखेत्तेसु वडो अ वणोऽहियारस'वएसु ॥८२॥ वोकिल्लियं रोमन्थः। वोभौसणो वराकः ॥ यथा। उप्पाइउमसमत्था जे चब्वियचव्वणं कुणंति कई। वोभोसणा फुडं ते वोकिल्लियकारिणो पसुणो ॥७॥ ॥ अथानेकार्थाः ॥ वडो हारैकदेशः क्षेत्रं चेति यर्थः। वणो अधिकारः खपचञ्च ॥ (८२) "वंठो अकयविवाहय णिमेहयखंडगंडभिच्चेसु । तणुबलियभूअगहिएसं वप्पो वसमच्छरत्तेसु ॥३॥ वंठो अक्तविवाहो निःस्नेहः खण्डो गण्डो भृत्यश्चेति पञ्चार्थः । वप्पो तनुर्बलवान् भूतग्टहीतथेति वार्थः। क्षेत्रवाचकस्त वप्रशब्दभवः। वसं अच्छ रक्त च । अत्र। वले निर्धारणनिश्चययोः। वर्ण निश्चयविकल्पानुकम्पासंभावनेषु । एतौ शब्दानुशासने निपातायुक्ताविति नोक्तौ ॥ (८३) झाडझडौसु वडप्पं वरडी तेलाडिदंसभमरेसु। वियसंतकलयलेसं वयलो सेणउलेसु वल्लाओ ॥४॥ वडप्प लतागहनं निरन्तरवृष्टिश्च । वरडी तैलाटी दंशवमरश्च। दंशचासो भ्रमरश्चेति विग्रहः । यदाह। वरडी तेलाटी स्यादिति। दंशभ्रमरविशेषो वरडीति च। 'वयलो विकसन् कलकलश्चेति प्रर्थः। वल्लाओ श्येनो नकुलश्च ॥ (८४) खेत घरे य वलयं संदरबहुसिक्खिएमु वत्तहो । वयणं मंदिरसज्जासु वप्पिणो खेत्तउसिएमु ॥८५॥ 10 °वचेस.. 2 AB वण्टो. 8AB °निनेह. 6AB वष्पपी. 4 AB वेय. 5 AB °तो.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy