SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २२८ देशोनाममाला वेवाइयं उल्लसितम्। वेल्लाइयं संकुचितम्। वेसक्खिन्नं हेष्यत्वम् । अयमोष्ठयादिः प्रायेण। वोवालो वृषभः ॥ यथा । अमुणियवेसविज्ज लज्जावल्लाइयं इमं बालं । वेवाइयरीमंचो कि रे वोवाल छिप्पेसि ॥७३॥ अत्र वेरुलिअं वैडूर्यमिति शब्दभवम्। वेअडइ खचति। वेहवइ वञ्चति । वेमयइ भनक्ति। एते धात्वादेशेषूक्ता इति नोक्ताः ॥७॥ वोकिल्लो घरसूर तह वोझयवोज्झमल्लया भारे। अणुचियवेसम्मि य वोमज्झो वोरच्छवोद्रहा ॥८॥ वोकिल्लो अलौकशूरः। वोझो तथा वोजामल्लो भारः। वोमको अनुचितो वेषः। वोमझिअं अनुचितर्वषग्रहणमिति तु पस्यैव णिगन्तस्य सिद्धम्। वोरच्छो तथा वोद्रहो तरुणः। वोद्रहो ओष्ठ्यादिः प्रायेण ॥ यथा। वो किल्लय वोरच्छय असिवो फलयवोममलं च । किं वहसि वोद्रहोणं मके एसो खु वोमभो ॥७४॥ (८०) वोहारं जलवहणं णहसियचोइसिकणम्मि वोरल्ली। वोसअमुन्भुयाणे भरिउल्लट्टम्मि वोस ॥८१॥ वोहारं जलस्य वहनम्। वोरझो श्रावणशक्लपक्षचतुर्दशौभव उत्सवविशेषः । केचिदिमामपि वोरल्लीमाहुः। वो सेअं उन्भुयाणं उन्मुखमतमित्यर्थः। वोसट्ट भृतोल्लुठितम् ॥ यथा। "अंसुयवोसट्टच्छी वोसेपहिया य विरहतावेण । कह पेच्छे वोरल्लिं वोहारमिसा किमित्थ सहि णसि ॥७५॥ अत्र वोक्कइ विज्ञपयति। वोलइ गच्छति। एतौ धात्वादेशेषताविति मोक्तौ ॥ (८१) 1 AB °किलिय. 2 ABछअ. 8 A बासेय. B बोसेय. 4 AB सम्मि. 5 AB °सेयं. 60 अंसय.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy