SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सप्तमवर्ग: २२७ वेल्लरो वेश्या । वेद्रया जलहारिणी । अङ्गुलिमुद्रावाचकस्तु वेदिकाशब्दभवः । वें'ढिश्रं वेष्टितम् । वेप्पुत्रं शिशुत्वम् । भूतग्टहीतमित्यन्ये । वेरिजो असहायः । एकाकीत्यर्थः । वेरिज्जं साहायकमित्यप्यन्ये । यदाह गोपालः । असहाय वेरिज्जं साहायकमपि च केचिदिच्छन्ति ॥ यथा । अंधारवें 'ढिश्रासुं दिसासु जं भमसि दियर वेरिज्जो । गयवेप्पु तं णं तं वेशरिवे द्रयाहिं हरिओ सि ॥७०॥ अत्र वेल्लइ रमते इति धात्वादेशेषूक्तमिति नोक्तम् ॥ (७६) मणियारघरोलौसं वेडियवेसंभराओ य । वेलुलियं वेरुलिए वेअडियं त ह य पच्चुत्ते ॥७७॥৷ वेडिओ मणिकारः । वेसंभरा गृहगोधा । वेलुलियं वैडूर्यम् । वेअडियं प्रत्युप्तम् ॥ यथा । वेसंभरासिरोमणिवेलुलियाहरणमुप्पलच्छोए । वेडिय जइ देसि तुमं होसि तत्र तोइ हियय वेडिओ ॥७१॥ (७3) वेडइओ वाणियए कलसमुराए य वेंटसुरा । भमरम्भि वेणुणासो संकडए वेडिकिल्लं च ॥७८॥ वेडइओ वाणिजकः । वेंटसुरा कलुषा सुरा । वेणुणासो भ्रमरः । वेडिकिल्लं संकटम् ॥ यथा । महुपाधे अम्हे णि एवि वेडइय वेणुणासे व्व । किं लोयवेडिकिल्ले वेढसुरं देसि पाणिअं खिविय ॥७२॥ ( ७८) वेवाइयमुल्लसिए वेल्लाइयमवि य संकुइए । 'वेसत्तणम्मि वेसक्खिज्जं उसहम्मि वोवाली ॥७६॥ 1 AB दियं. 6 AB ह. 2 AB विरिज्ज', 7 AB वैघडि°. 3 AB °ढियास. 4 AB अयं खू° 50° अहि. 80°ए वि. 9 Cae°.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy