SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ देशनाममाला विलुत्तहियत्र यः काले कार्यं कर्तु न जानाति । वौलो तरङ्गः । बीची लघुरथ्या। वीसुं युतकं पृथगित्यर्थः । सामस्त्यवाचकस्तु वौसुंशब्दो विष्वक्शब्दभवः । वोलणं पिच्छिलम् । वीसाल मिश्रयति । वोसरद्र विस्मरति । एतौ धात्वादेशेषूक्ताविति नोक्तौ ॥ यथा । अत्र । २२६ जं णिसि वीचीए जलवो लोगय वोलणन्तणाइ तुमं । ण गओ सि हविय वीसुं तं दइयं ता विलुप्तहियओ सि ॥६७॥ (७३) वुष्कं च सेहरे गहगहिए 'वेप्पो पसुम्मि 'वेंढी य । वेलं च दंतमंसे वेणो विसमे ईतूहे ॥७४॥ वुप्फं शेखरः। वेष्पो भूतादिग्टहीतः । वेंढी पशुः । वेलं दन्तमांसम् । वेलेत्यन्ये । वेणो विषमः सरिदवतारः ॥ यथा । बेंटिं हणिउ' जसे धावसि वेप्पो व्व विप्प जडवुप्फ । तो वे'णाओ 'पडिओ पडियदसणमूलवेल लहसु फलं ॥६८॥ (७४) वेत्त' च अच्छवत्थे विडंबणाए य वेलंबो । वयणिज्जे वेणियवेसणा य मउअम्मि वेल्लं ॥७५॥ वेत्तं अच्छ्वस्त्रम् । वेलंबो विडम्बना । वेणियं तथा वेसणं वचनीयम् । अनं मृदु । वेअल्लं असामर्थ्यामित्यन्ये ॥ यथा । 'वेअम्लवेत्त'मेअं श्रवेणियं पामराण दंसंतो । अण्णाणत्तणवेसणवेलंबं लहसि वणिउत्त ॥ ६८ ॥ अत्र वेसणं ओष्ठयादिकं केचित् पठन्ति ॥ (७५) वेसा 'वेल्लरी वेड्या सलिलहारिणीए य । वेंटिअवेप्पुअवेरिज्जा वेढिय सेसवासहासु ॥ १६ ॥ 1 A वैष्फो. 5 AB वेयल 2. AB वेण्टी. 6 AB मेयं. 3.AB. 7 AB वैरोि 4 AB omitted पडियो, 8 A °fere.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy