SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २२५ २२५ सप्तमवर्गः पुव्वगहभोयणजलोल्लेसु वियारियविरल्लिया चेय। भच्छियजलहिसु विमइयविसालया तह विहाडणमणत्ये ॥७१॥ वियारिया पूर्वानभोजनम्। विरल्लियं ज'लाईम्। विस्तारितार्थं तु तनोतरादेशे सिद्धम्। विमइयं भसितम्। विसालो जलधिः। विहाडणं अनर्थः ॥ यथा। गुणमणिविसालय तुहं विहाडणगयाण वेरिअसिसूण । विमइयगुरूण अंसुयविरल्लियाणं वियारिया कत्तो ॥६५॥ (७१) मलिणम्मि विसंवायं विप्रोलियमवि विअंसओ वाहे। णढे विऊरियं तह कोलाहलयम्मि विमलहरी ॥७२॥ विसंवायं तथा विप्रोलिअं मलिनम्। विसो व्याधः। विऊरियं नष्टम्। विमलहरो कलकलः ॥ यथा । मयणवि'अंसय विप्रोलिओ विसंवायकम्मणा तं सि। जलहरविमल' हरविऊरिया विरहिणीओ जं हणसि ॥६६॥ पत्र। विहोडइ ताडयति। विउडइ विप्पगालइ नाशयति। विच्छोल कम्पयति। विढवइ जति। विरोलइ मथाति। विपट्टा विलोहा विसंवदति। विसूरइ खिद्यते। विसट्टद् द°लति। विहीरइ विरमाल प्रतीक्षते। विड विडडइ रचयति। एते धात्वादेशेषता इति नोक्ताः ॥ (७२) काले कज्जयाणो विलुत्तहियो तरंगए वौली। वीची लहुरच्छा वीसं जुअए वोलणं च पिच्छिलए ॥७३॥ IC°ला. 2AB वियलियम .. 3 AB विउलियं. 4 AB वियंस. 5A हरामी विजरि . Bहरि, 60 °णोउ, 7 AB°नयति. 8AB विवडा, 9A °लयति. 10 A 'विठ्छ,B °विट्टा,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy