SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २२४ देशीनाममाला एयं विडंकियठिअं पलोउ विडिडरिल्लवइवयणं । किमविभइयकणय विलुपए दलसि विक्कमणगमणो ॥६१॥ (६७) पच्छातावम्मि विणिव्वरं च कोसुंभयम्मि विरहालं। विच्चोययविब्भवणा उवहाणे तह वियालुअोऽसहणे ॥६॥ विणिव्वरं पश्चात्तापः। विरहालं कुसुम्भरक्तं वस्त्रम्। विच्चोयो तथा विभवणं उपधानम्। 'विबभमणं इत्यन्ये। वियालुओ असहनः ॥ यथा। विभवणे विच्चोई कए भुए जूडके य उल्लिहिए। जइ विरहालवईए कुवसि वियालयविणिज्वरो होहो ॥२॥ (६८) धाणा विलिंजरायो विअंगिअं प्रिंदियत्य म्मि। विक्केणुअं च विक्केज्ने विकराले विडिच्चिरं चेय ॥६॥ विलिंजरा धानाः। विअंगिअं निन्दितम्। विक्केणुअं विक्रयम् । विडिचिरं विकरालम्। विडिंचियं इत्यन्ये ॥ यथा। विरहविडिच्चिर'अंगे तोइ "विअंगिअसहीइ फुटृति। 'मुत्ता विलिंजराउ व तुमं तु विक्केणु'ए थिर यसत्तो ॥६३॥ (६८) कोमलअबलंगौए विलिब्विलौ विहरियं च सुरयम्मि। विप्फाडियं च विइंडियं च विप्पिंडियं च णासियए ॥७०॥ विलिब्बिली कोमलनिःस्थामतनुः। विहरियं सुरतम्। विप्फाडियं विइंडियं विप्पिंडियं वयोऽप्येते नाशितार्थाः ॥ यथा। विष्फाडिय साहिम विइंडियपारव एहिं कयरावं । "विप्पिंडियभयलज्जं विलिविलीविहरियं भरिमो॥६४॥ (७०) 10 विभम. 2 AB °गियं. 8 AB शुर. 40°र अङ्गे. 5 AB वियंगिय. 6 B मुच्छा. 70°एस्थिर. 8Bय गौए, 9AB °सहियम, 100 एति. 11AB विकिदि
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy