SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ • सप्तमवर्गः २२३ महविक्षणविग्गोवे तं अणुणितीइ 'तई कयं विततं । विहयालया सि जं सहि णक्खविरिका य पुलयविसि णा य ॥५८॥ (६४) लज्जाइ विलियविह्णावेदूणा तहेय वेलूणा । सम्भाणुम्मि विडप्पो विडो य विहुंडुअो चेव ॥६५॥ विलियं विदूणा वेदूणा वेलूणा एते चत्वारो लज्जार्थाः। यत्तु विलियं विप्रियं तद् व्यलोकशब्दभवम्। केचित् वेल्लणयं लज्जेत्याहुः । विडप्यो विडओ विहुंडुओ त्रयोऽप्येते राहुवाचकाः। विज्जुला विद्युत् । विलया वनिता। एतौ शब्दभवौ। तथा। विराइ विलोयते। इति धात्वादेशेषूक्त इति नोक्तः ॥ यथा। गयविहण गयवेदूणो विलियसहिए सवेलणो। विडयारिबल विहंडुयघोरम्मि विडप्पघोरो सि ॥५८॥ (६५) ध? विसारो तह विरिज्जयविलुं पिया अणुगइट्ठा। भल्लायए विसमयं विवप्पर तह य वेयहूं ॥६५॥ विसारी पृष्टः। विरिज्जो अनुचरः। विलुंपिनं अभिलषितम् । विसमयं विप्पवर वेयड त्रयोऽप्यमी भल्लातकार्थाः॥ यथा। अविरिज्जो सि 'कुटिअ विसारय किमंबए विलुपेसि । ... विष्पवरोचिय गंतुं वेअडवणम्मि विसमयं भुंज ॥६०॥ (६६) सूई विद्धे विभेइयं चउरगइहयम्मि विक्कमणो। कौडे विलुंपो णिसि च विडुिरिल्ला विडंकिया वेई ॥६७॥ विभेइयं सूच्या विदम्। विकमणो चतुरगतिस्तुरगः। विलुपओ कोटः । विडिडरिल्ला गतिः। विडंकिया वैदिका ॥ यथा । 1 BC ता. 2007 ॥५८॥ 5 AB विहंड. 6 AB °पिथा, 30. 7 AB कोढिय, 4 AB °क्ता इति नोक्ता:. 80 रोविध,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy