SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २१० सप्तमवर्गः मेहम्मि वडुवासो मुयम्मि वरउप्फवामा य। चंडिलए वच्छौउत्तवारिआ तह फले वरेइत्यं ॥४७॥ वडडवासो मेघः। केचिदोष्ठ्यादिमनं पठन्ति। वरउप्फो तथा वामो मृतः। वामस्यास्थीनि वामट्ठियाई। अत एव वामट्ठीमो मृतास्थीनीति न वच्छते। वच्छोउत्तो तथा वारिओ नापितः। वरइत्थं फलम् ॥ यथा । वामम्मि वारिए इह वच्छोउत्ति ब्व बाहिभमि'र' म्हि । मह वडडवास वरउरफमारणे तुझ किं वरइत्थं ॥ ४१ ॥ (४७) वप्पौडियं च खेत्तम्मि वलवियवलमयवा रुपा सिग्घे । वंसप्फालं पयडे चुल्लौमूले वडिसरं च ॥४८॥ वप्पीडियं क्षेत्रम्। वलवियं वलमयं वारु एते त्रयः शीघ्रार्थाः । वंसप्फालं प्रकटम् । ऋवित्यन्ये। वडिसरं चुल्लीमूलम् ॥ यथा । वप्पीडिया वलविअं किमागो वच्च वलमयं तत्थ । वंसप्फालं वुच्चइ वडिसरकम्मे ण वारुआ अम्हे ॥ ४२ ॥ (४८) थामम्मि ववत्यंभो कागे वसभुद्धविरसमुहा। कणभेयम्मि वरओ 'वड्डणसालो य 'छिमपुच्छम्मि ॥४॥ ववस्थंभो बलम्। वसभुरो तथा विरसमुहो काकः। वरही धान्यविशेषः । अत्र वलग्गइ आरोहति। वग्गोलइ रोमन्थयति। वमालइ पुञ्जयति। वसुआइ उद्दाति। एते धात्वादेशेषता इति नोक्ताः । 'वडणसालो छिन्त्रपुच्छ : ॥ यथा। वसमुहसद्द किंतुह हलिय ववस्थंभएण जं पडिया। इह वरइएसु 'वडणसालबइल्ल ब्व णेय विरसमुहा ॥४३॥(४८) 1 AB 'रम्भि. 2 AB स्या. 8 AB रुचा. 4 AB वट्टण, 5AB छिनपु. २८
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy