SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २१६ देशोनाममाला ..'वडइओ चम्मयरे वच्छिमश्रो गम्भसेज्जाए। "सूलप्पोइयमंसे वउलियमहिणववरम्मि वरइत्तो ॥४॥ बइओ चर्मकारः। रथकारवाचकस्त वर्धकिशब्दभवः। वच्छिमत्रो गर्भशय्या। वच्छिउडो गर्भाशय इत्यन्ये । वउलियं शूलपोतं मांसम् । वरइत्तो अभिनववरः ॥ यथा। बहिणिवरइत्त किवणत्त वडश्य वच्छिमयगउ ब्व तुम। ण मुणसि किं पि जं इह लिहसि मूल पि वउलियपसंगा ॥३८॥ (४४) वल्लादयं च अच्छाअणम्मि वत्यासयम्मि वत्यउडो। वक्खारयं रघरे वड्डावियमवि समावियए ॥४५॥ वल्लादयं आच्छादनम्। वत्थउडो वस्त्राययः। वस्त्रनिर्मित पाश्रय इत्यर्थः। वक्वारयं रतियहम्। अन्तःपुरमित्यन्ये । वडावियं समापितम् ॥ यथा। . णववस्थउडयवक्वारयम्मि वल्ला दयल्लपालके । लुढिा णिएइ वट्टावियस्मकज्जा वह दइयमगं ॥३८॥ (४५) वकलयं च पुरनो कयम्मि वग्गंसियं जुज्झे । वहुमासो जत्य पई ण जाइ बाहिं णवोढवहुघरओ ॥४६॥ वक्कलयं पुरस्कृतम्। वगंसियं युद्धम्। वहुमासो यत्र पती रममाणे नवोढवधूयहाद बहिर्न याति। यदाह ॥ प्रथमोढायाः सदनाद्यत्र पति पयाति बहिः। स स्याद्रमणविशेषो वहुमासो॥ यथा। जयसिरिणववहुयाघरवग्गंसियअंगणा बहिमणिंतो। किं वक्कलयभुयबल वहुमासं कुमरवाल पुण कुणसि ॥४०॥ (४६) 1 AB 4. 5AB वद्धावि. 2 A.B मूल. 3 A व B वर. 6AB बावि.7AB °दइस. 4 AB°व. 80 °सिया.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy