SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २१८ देशोनाममाला विसुवम्मि वोवत्ययवोवउप्फा वदिकलियं वलिए। वहुहाडिणौ वहूवरि ऊढा वहुधारिणौ य णववाहुया ॥५०॥ वोवत्थं तथा वओवउप्कं विषवत् समरात्रिंदिवः काल इत्यर्थः। वदिक लियं वलितम्। वहुहाडिणी वध्वा उपरि या परिणोयते। बहुधारिणी नववधूः॥ यथा। वहुधारिणिं च बहुहाडिणिं च भोत्तुं गो वसोवस्थे। मह पुत्तो दुइए वि हु वोवउप्फे ण इत्य 'वदिकलिओ ॥४४॥ (५०) वदूरोअणो य बुद्धम्मि वडण मिरं च पौणम्मि। ववलो दंडुहए वक्कडबंधं च 'कम्माहरणे ॥५१॥ वइरोपणो बुद्धः। 'वडणमिरं पौनम्। वइवलो दुन्दुभसर्पः । बकडबंध कर्णाभरणम् ॥ यथा। करणा वरोअण तवडणमिरबाहुधरियधरक्लए। से सो चलवक्कडबंधो वश्वलउ ब्व लुलउ जलहिम्मि ॥४५॥ (५१) चूडम्मि वलयबाहू कलकंठी वणसवाई य। वग्गोरमयं लुक्खे सरहे वणपक्कसावो चेव ॥५२॥ वलयबाह चूडकाख्यं भुजाभरणम् ॥ वणसवाई कलकण्ठी। वग्गोरमयं रूक्षम्। वणपक्कसावत्री शरभः ॥ यथा। वरवलयबाहुवग्गोरमयसरा तुह पुरो वणसवाई । तुझ पियस्म य पुरओ ण सो वि वणपक्कसावनो सूरो ॥४६॥ (५२) ३ B मिरि, AB कन्ना. 5AB °सी वक, 1 A वंदि. 60. 2 AB वट्टण. ....
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy