SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २०६ देशीनाममाला रायंबू वेडिससरहा रिक्ख णमहिगमम्मि कहणे य। विउलमुहलेसु रुंदो रेंकियमक्खित्तलौणलज्जासु ॥१४॥ रायंबू वे'तसद्रुमः शरभश्च । रिक्खणं। इत एति रेक्वणं इत्यपि । उपलम्भः कथनं च। रुंदो विपुलो मुखरच। अत्र रुटइ भ्रमति रौति चेति धात्वादेशेषूक्त इति नोक्तः । "कियं प्राक्षिप्तं लोनं व्रीडितं चेति वार्थम् ॥ (१४) अच्छिणिकोचकरोडीसु रेसणी कलिरवेसु रोलो य। रोडौ इच्छामिवियासु कूणियच्छे मले रोद्धं ॥१५॥ रेसणी अक्षिनिकोचः। करोटिकाख्यं कांस्यभाजनं च। रोलो कलहो रवश्च। रोडी इच्छा व्रणिशिबिका च। रोई कूणिताक्षं मलश्च ॥ (१५) रोहो पमाणणमणेसु रोक्कणौ सिंगिकूरकम्मेसु । णवदंपईण 'अग्गुणणामगहणोसवम्मि लयं ॥१६॥ रोहो प्रमाणं नमनं च। प्रतिरोधवाची तु रोधशब्दभवः। रोहो मार्गण इत्यन्ये। रोक्कणो। के रोक्कणिमो। शृङ्गी नृशंसच्चेति प्रर्थः ॥ ॥ अथ लादिः॥ लयं नवदम्पत्योः परस्परं नामग्रहणोत्सवः ॥ यथा। तुह कुमरवाल सेसं इंतं दळूण णिसि पलायंता। 'अस्सोमणामगहणा रिउदंपइणो लयस्म समरंति ॥१३॥ (१६) 3 AB रिकि. 4AB अनन्नया'. 1 AB तसो टु. 20°कमिति नीतम्. BAB सेन.. 6AB पच.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy