SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सप्तमवर्ग: लक्खं काए लग्गं चिंधे लंचो य कुक्कुडए। गंडुयतिणम्मि 'लचयं लट्टयलडहा कुसुंभरम्मेसु ॥१७॥ लक्खं कायः। लग्गं चिङ्गम्। लग्ग अघटमानमित्यन्ये। लंचो कुक्कुटः । उत्कोचवाची तु संस्कृतसमः। 'लचयं गण्ड्सनं तृणम्। लट्टयं कुसुम्भम् । लडहं रम्यम् । लडहो विदग्ध इत्यन्ये ॥ यथा। 'कालम्मि लचयलग्गे उडिडयलंचो व्व गंतुमसहो सि। तो तुज्झ लडहलक्खा लट्टयवसणा कहं हो हो ॥१४॥ (१७) ललकं भौमे लसई कामे परिहिए लइयं । लसुझं तेल्ले लइणौ लयाइ लसकं तरुच्छौरे ॥१८॥ लल्लक भीमम्। लसई कामः । लइयं परिहितम्। लइयं अङ्गे पिनदमित्यप्यन्ये । लसु तैलम। लइणी लता। लसकं तरुक्षीरम् ॥ यथा । लइणीरसलसकल सुअपमुहेहिं किं इमाइ भेसज्ज । लल्लकलसदरोगे सो च्चिय तरुणो तया लइयहारो ॥१५॥ (१८) लंपिक्खो तह चोरे लंबालौ पुप्फभेयम्मि । लउडम्मि लक्कुडं "चिअ उसहे लइअल्ललाइल्ला ॥१॥ लंपिक्खो चौरः। लंबालो पुष्यभेदः। लकुडं लकुटः। अत्र लढइ स्मरति। लहसइ संसते। इति धात्वादेशेषूक्ताविति नोक्तौ। लअल्लो तथा लाइल्लो वृषभः॥ यथा। 1 AB लवयं. 20 °छुसं. 3 AB कोलम्मि लवय. 4 AB °ही इति मूलपाठः दीसक्लयलग्गलकवय( लक्खय) लट्टभलह( लडह )अहरय तुह सायं ( णयाणं)। लचूची (लचर )डयविय ( ठिअ)मणिशमियजिणे (णा.) ण लंबा (चा )इजोणिसंपत्ती ॥१७॥ , 5 AB मयं, 6 AB सय'. 7AB चिकु उ. 8AB इयल.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy