SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ सप्तमवर्ग: २०५ रेअ'विश्रं क्षणोक्कृतम् । मुक्तार्थे तु मुचिधात्वादेशे सिद्धम् । रोहं तन्दुलपिष्टम् । रोडं ग्टहप्रमाणम् । रोरो रोधसो रोंकणो वयोऽप्येते रङ्गार्थाः ॥ यथा । अविश्रपया तर रिउणो रोरा अरोघसघरेसु । रोंकण मिलिया कम्मन्ति रोडसुत्ताइं गहिय रोहक ॥ ११ ॥ ( ११ ) रोज्झो य रोहिओ रोमराइरोमूसला जहणे । रोयणिया डाइणिया रोमलयासयमुदरयम्मि ॥१५२॥ रोज्झो रोहिश्र इत्यन्योन्यपर्यायावृश्य वाचकौ । अत्र च पिनष्टोति धात्वा' देशेषूक्तमिति नोक्तम् । रोमराई तथा रोमूसलं जघनम् । रोयणिया डाकिनी । अत्र रोसाणइ माष्टॊति धात्वादेशेषु क्त इतोह नोक्तः । रोमलयासयं उदरम् ॥ यथा । पिडुरोमराइ तणुरोमलयासइए कया विइत्य तुमं । रोज्झि व्व वियडरोमूसलरोयणिवाडयम्मि मा वच्च ॥१२॥ (१२) ॥ अथानेकार्थाः ॥ हंसे वग्घे रत्तच्छो रइजीयजहणेसु रइलक्सं । दद्वयं णिरंतरसोहियसणाहपलिप्सु राहो वि ॥१३॥ रत्तच्छो हंसो व्याघ्रश्च । महिषे तु संस्कृतभवः । रद्दलक्खं रतिसंयोगो अघनं चेति प्रर्थम् । राहो दयितो निरन्तरः शोभितः सनाथः पलितखेति पचार्थः ॥ (१३) 1 AB वियं 5 AB देशसिह इति नोक्तः, 2 AB देशसि°, 3AB वि 6 C°क्तमिति नोक्तम्. 4 AB°राय रो°. 7 AB ° निरंत
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy