SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला रित्तूडियं शातितम्। रौढं अवगणनम्। अत्र रीरइ राजतोति धात्वादेशषक्तमिति नोक्तम्। 'रुढो आक्षिकः कितव इत्यर्थः। रुढिअं सफलम् । रचणी घरट्टो। अत्र रुजइ रौतीति धात्वादेशेषूक्तमिति नोक्तम्। रुअरुइआ उत्कण्ठा ॥ यथा। रुअरु"इआइ रुढो गओ इमाए घराउ णो हरिवि । प्रो कयरीढं रुचणिहत्ययरित्तूडिओ अरुढिअओ ॥८॥ (८) रु तूलेऽक्कदुमे रुवौ रूववइयाइ रूवमिणौ । रेणी पंके 'छिणम्मि रेसियं रेवयं पणामम्मि ॥६॥ रूअं तूलम् । रुवी अर्कद्रमः। रूवमिणो रूपवती। रेणी पङ्गः । रेसियं किंवम्। स्वयं प्रणामः ॥ यथा । गयरेणी रेसियरूविरूपगुणभूसणे मुहा वहसि । सव्वंगरेवयं कुण रूवमिणिमिमं जइ महेसि ॥८॥ (e) माईसु रेवईओ रेवलिया वालुयावटे। रेवज्नियं उवालद्वे रेहि अंच किस पुच्छम्मि॥१०॥ रेवईओ मातरः। अत्र रहद राजतीति धात्वादेशेषतमिति नोक्तम्। रवलिया वालुकावतः। विज्जियं उपालब्धम् । रहियं छिन्नपुच्छम् ॥ यथा । रहियएण वि ण चलइ रेवलियाणिवडिओ जइ बइल्लो। ता रेवईउ रेवजि"एहिं भो बंभण भणे सु ॥१०॥ (१०) रेअविनं खणगरिए तंदुलपिट्टम्मि "रोटुं च । रोड घरमाणे रोररोघसा रोंकणो य रंकम्मि॥११॥ 1AB 'टो. 2 AB कटियं, 8AB °इयाए. 40 हरडू. 5AB व्यपरि. 6 AB E'टि. 7 AB छिन्नम्भि, 8A कुई, 9 A ° किनपु° B °च चित्रपु. 10 AB निव. 110 °एहि 12 AB रोड, 13 AB रोक.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy