SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सप्तमवर्गः २०३ रायगइरावियस्सं पि तं जरो मंद जंण मिल्लेइ । 'रिडीटंकिय रिप्पो ता कुण रिग्गं णिवायहरे ॥५॥ (५) रिक्खो रिच्छो वुड्डे रिकं थोवम्मि वायसे रिट्ठो। रिद्धं पिक्के रिद्वौ संघाए रिंगियं भमणं ॥६॥ रिक्खो तथा रिच्छो वृद्धः। ऋक्षवाचकौ तु रिक्खरिच्छशब्दावृक्षशब्दभवो। रिक्खो वयःपरिणाम इति केचित्। रिकं स्तोकम्। रिट्ठो काकः। रिहं पक्वम्। रिडी समूहः। "रिट्ठी खड्ग इति रिष्टिशब्दभवः। रिंगियं भ्रमणम् ॥ यथा। रिक्खो वि खलोऽरिच्छो वि रिठ्ठो रिडलिंबरिही य । रिक्कं पि हु किं महुरा रिंगतेहिं इमे दिट्ठा ॥६॥ (६) रिरियं लौणे सडियम्मि रिक्कियं रोविरम्मि रिमिणो य । रिछोलौ पतौए य रिच्छभल्लो य रिच्छम्मि ॥७॥ रिरियं लौनम्। रिक्कियं शटितम्। रिमिणो रोदनशीलः। रिछोली पङ्क्तिः। अत्र रियइ प्रविशतीति धात्वादेशेषक्त इति नोक्तः। रिच्छभल्लो ऋच्छः ॥ यथा। रिमिणत्तरिक्कियच्छोउ रुक्खरिंछोलीमज्झरिरियायो। 'मुच्छन्ति रिच्छभल्लयभीया तुह कुमारवाल रिउवया ॥७॥ (७) रित्तूडियं च साडियमवगणणा रौढमक्खिए संढो। सहलम्मि रुढि रुचणी घरटी रुअ"रुइउक्कण्ठा ॥८॥ 1 AB रिटी. 2 AB °रिफी, 60मिति नोक्तम्, 10 AB रुटियं, 11 AB रुई, 3 AB घोयम्भि. 4 AB रिट्टी. 5 AB रोदर 7AB यत्तिरि', 8AB अच्छति. 9 AB स्टो.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy