SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ वर्ग: ॥ अथानेकार्थाः ॥ मरो मशक उलुकञ्च । मड्डा बलात्कार आज्ञा च ॥ (१४०) कंठे मुयम्मि य मडो लज्जादुक्खेसु मंतक्वं । सिंखलमंधाणेसुं मंदौरं मम्मणो मयणरोसा ॥१४९॥ मडो कण्ठो मृतश्च । मंतकखं लज्जा दुःखं च । मंदीरं शृङ्खला मन्यानश्च । मम्मणो मदनो रोषश्च । अव्यक्तवचनार्थस्तु मन्मनशब्दभवः ॥ (१४१) तुमुलमलिणेसु मइलो सारसिदूईसहौसु अ मरालौ । मक्कोडझुणौ 'उमापिपौलियाजंतगुंफरासौसु ॥१४२॥ मइलो कलकलो गततेजाश्च । मराली सारसी दूतो सखो चेति त्रार्था । मक्कोडा ऊर्णापिपीलिका । मक्कोडो यन्त्रगुम्फनार्थं राशिव । मक्कडोऽपि हि राशिर्यन्त्रग्रथनाय यः क्रियते ॥ इति ॥ (१४२) यदाह । मम्मक्का णायव्वा उक्कंठाए य गव्वे य । बुड्ढ े विहे पिहुले मु'हरे जलहिम्मि य महल्लो ॥१४३॥ 'ममक्का उत्कण्ठा गर्वश्व | महको बडो निवहः पृथलो मुखरो जलधिश्चेति पञ्चार्थः ॥ (१४३) सिखियखगबंदौसुं महुआ कड ओवणेसु मलओ य । लहुयखित्ते कुंडे मलियं मज्जियमुदिक्खि पौ ॥ १४४॥ महुश्रो श्रीवदाख्यः पची मागधश्चेति प्रर्थः 1 । श्रीवदः । मल गिर्येकदेश उपवनं च । प्रर्थम् । मज्जियं अवलोकितं पोतं च ॥ (१४४) १९८ 1 AB मा 6 AB °° 2 C°डलं. 70 °fa a°. 3 AB उन्ना° C उ 8 AB वाशते, श्ररि'ति यो वदति 'वाश्यते स मलियं लघुक्षेत्रं कुण्डं चेति 4 C°हले 5 A मक्की,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy