SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २०० देशोनासमाला मल्लयम' पूर्वभेए सरावकोसुंभचसएसु । मंगुलमणिट्ठपावेसु मंघरं बहुकुसुंभकुडिलेसु ॥१४५॥ मल्लयं अपूपभेदः शरावं कुसुम्भरक्तं चषकश्चेति चतुरर्थम् । मंगुलं अनिष्टं पापं च। मंगुलो चौर इत्यन्ये। मंथरं बहु कुसुम्भं कुटिलं चेति त्रार्थम् । मन्दवाची तु संस्कृतसमः ॥ (१४५) ऊढाकुविए कलुसे असुइम्मिय होइ मट्टहियं । "मडुवइयं हयतिक्वे मालो आराममंजुमंचेसु ॥१४६॥ “मट्टुहियं परिणीतायाः कोपः कलुषमशुचि चेति त्रार्थम् । "मडुवइयं हतं हतं तोच्णं चेति द्दार्थम् । मालो आरामो मञ्जुर्मञ्चचेति वार्थः ॥ (१४६) माणंसौ माझ्यचंदव'हसुं माया सहि उमासु । मुक्कलमुचिए सदूरेय मुम्मुरो 'करिसकरिस अग्गौसु ॥ १४७॥ माणंसौ मायाबो चन्द्रवधूचेति प्रर्थः । मनस्विवाचकस्तु मनखिशब्दभव एव । माया सखी दुर्गा च । मातृवाचकस्तु मातृकाशब्दभवः । मुक्कलं उचितं स्वैरं च । मुम्मुरो करोषं करोषाग्निचेति हार्थः । (१४७) सालौमाउलधूयापिउच्छपुत्ते मेहुण्यसहो । मोओ य अहिगयत्थे गिरिम्मि तह चिन्भडाई ॥ १४८ ॥ मेहणिया पत्नया भगिनो सातुलााजा च । मेहुणी पितृष्वसृसुत इति लिङ्गपरिणामेन व्याख्येयम् । 'मोओ अधिगतश्चिर्भिटादीनां बीजकोशचेति प्रर्थः ॥ (१४८) ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां दे शोनाममालायां षष्ठो वर्गः ॥ 1 AB °qq. 6 AB, 2 AB मडडहि° 7 AB माथी. 3 AB मदुव 4 AB इसु. 5 AB करिसअ°, 8 AB शौशब्दसंग्रहवत्ती षष्ठां वर्गः ॥ छ ॥ संख्या ७०४. वर्ग.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy