SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ १८८ देशीनाममाला 'मेठी मेंढी मेली य संहई वणिसहायए मेडो। हत्यिवए मेंठो मेअर मेअज्जा असहण धरणेसु ॥१३८॥ 'मेठी मेंढौ। मेंढीशब्दोऽपि यदि देश्यस्तदा पर्यायभङ्गया निबद्धः । मेली संहतिः। "मेढो वणिक्सहायः। मेंठो हस्तिपकः। मेरो असहनः । मे अज्ज धान्यम् ॥ यथा। में अज्जहबारे में ठेण कंजराहिरूढेणं । मेंठोए हणियाए मेअरमेढाण हुँति मेलीओ ॥१२१॥ (१३८) "मेडंभो मिगतंतू मेहच्छौरं च णौरम्मि। मोचं च अवघौड़ मोग्गरो चेअ मउलम्मि ॥१३॥ 'मेडंभो मृगतन्तुः। अत्र मेल्लइ मुञ्चतीति धात्वादेशेषक्त इति नोक्तः । मेहच्छोरं जलम् । मोचं अर्धजङ्घो। मोग्गरो मुकुलम् ॥ यथा। 1°मेडंभख"लिज्जता मेहच्छोरं पि कह बि अपिअंता । भयमोग्गरियमुहा तुह रिउणो गयमोचया वण जंति ॥१२२॥ (१३८) सवचम्मि मोरमोरत्तया कसिणकणियाइ मोक्कणिया। मसोलूएसु मरो मड्डा बलकाराणासु ॥१४०॥ मोरो तथा मोरत्तो श्वपचः। मो रत्तो चण्डाल इत्यन्ये । यदाह। मोरत्तो खपाकवण्डालः केषुचिद्रूढः ॥ मोकणिया असितं पद्मोदरम् ॥ यथा। रे कम्पमोर वम्महणसो मोरत्तो विरहिणीण । तावोव"यारणिहयार मोक्कणोए वि ताउ जं डहसि ॥१२३॥ अत्र। मोरउल्ला मुधा इत्यव्ययेषु। मोटाइ रमत। इति धात्वादेशषताविति नोक्तौ। 1 AB मेण्टौ. 2 A मेंढी B मेंटो. 3 AB मज्जा. 4 AB धणेसु. 5A मेंढी .6A अझ7A अझ. 8A टेक. 9AB मेडम्भी, 10 AB मैडम 11 AC लिझता. 12 A.B रो. 13 AB गनी, 14 AB °यरिणिहियाविमो.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy