SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ षष्ठवर्गः १७ मुक्कय मणवहूवौवाहे मुरियं च तुडियम्मि। मुरई असई मुलासिश्रो फुलिंगे मुआइणौ डुंबी ॥१३५॥ मुक्कयं यासौ वोट प्रक्वता तहर्जितानामन्यासां निमन्त्रितानां वधूनां विवाहः। मुरियं वटितम् । मुरई असतो। अत्र। मुणइ जानाति। मुरइ हासेन स्फुटति। एतौ धात्वादेशेषूक्ताविति नोक्तौ। मुलासियो स्फलिङ्गः। मुआइणी डुम्बी ॥ यथा। अमुरिअतिअमुलासिय जयसिरिवीवाह मुक्कया तुज्झ । मुरइ ब्व भमइ कित्ती मुआइणो कि ण पल्लिदेसे वि ॥११८॥ (१३५) मुग्घुरुडो मुक्कुरुडो रासौड़ मुहत्यडी य मुहवडणे। मुरु मुरियं रणरणए भुमया मुहरोमराई य ॥१३६॥ मुग्घुरुडो तथा मुकुरुडो राशिः। मुहत्थडी मुखेन पतनम्। मुरुमुरियं रणरणकः। मुहरोमराई भूः ॥ यथा । सा सुमुहरोमराई तुह विरह पाव दोसमुग्घुरुड । गुणमुक्करुडा घणमुरुमुरिएण मुहस्थडिं पत्ता ॥११॥ अत्र मुसुमूरइ भनक्तोति धात्वादेशेषूत इति नोक्तः ॥ (१३६) मूसामूसा आई लहुअदुवारम्मि मूसरौ भग्गे। पौणम्मि मूसलो तह मूअल्लो मूअलो मूके ॥१३७॥ मूसा तथा मूसाअं लघुद्वारम् । मूसरी भग्नः। मूसलो उपचितः। मूअल्लो तथा मूअलो मूकः। अत्र मूरड भनौति धात्वादेशेषूक्त इति नोक्तः ॥ यथा। मूअल ण अस्थि मूसा संचरी जेण मूसरी मूसा। मूअल्लिअणिउरा वि हु कह सा मूसलथणी अहिसरेउ ॥१२०॥ (१३७) 1 AB °म, 6 AB °साय', 2 AB न. 8 AB °मआ. 4 AB रुडो. 5A आई, 7AB संवरौ, 8AB मूयल्लियणि',
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy