SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला मादलिया माता । माहिवाश्रो शिशिरवातः । माअलिया मातृष्वसा । मारिलग्गा कुत्सिता ॥ यथा । सुंदर अमारिलग्गा तुझ कर मय अग्गिज लिया सा । मादलियामाश्रलिया खेयकरी जलइ माहिवाए वि ॥ ११४ ॥ (१३१) १८६ मालाकुंकुममाहारयणा वरघुसिणवत्थे । मिरिया कुडी घणगणे मिहिया जेट्ठमि मित्तिवश्री ॥१३२॥ मालाकुंकुमं प्रधानं कुङ्कुमम् । माहारयणं वस्त्रम् । वस्त्रविशेष इत्यन्ये । मिरिया कुटी । मिहिया मेघसमूहः । मित्तिवश्री ज्येष्ठः ॥ यथा । माला कुंकुममाहारयणेहिं भूसिया वि कुलसुरहा । मिहियाचुयं तमिरियाइ लियइ मित्तिवयदंसण सलज्जा ॥११५॥ (१३२) समकाले मौअं घरवलए मुम्भो मिगौइ मुंडा य । मुंडौ 'गौरङ्गौ चुंबणम्मि मुद्दौ मुणौ अगत्थिदुमे ॥१३३॥ मी समकालम् । मोसालियं मिश्रमिति तु मिश्रशब्दभवम् । मुम्भो गृहमध्ये तिर्यग्दारु। मुंडा मृगी। मुंडो नोरङ्गी । अलम्बुसायां तु मुण्डितमुण्डसादृश्यान्मुंडोशब्दो लाक्षणिकः । मुद्दो चुम्बितम् । मुणी अगस्तिद्रुमः ॥ यथा । मंडत्योइ समुंडौइ मुणिवणे पत्थियाई फुल्लकए । मुलुडो मोj मुब्भाणयय मिस जुवा चलइ ॥ ११६॥ (१३३) मुलं मुहे मुयंगो कौडी हिकाए मुट्ठिक्का । मुहं मणाकुलया मुहियं एमेयकरणम् ॥१३४॥ मुलं मुखम् । मुयंगो कोटिका । मुट्ठिक्का हिक्का । मुसहं मनस श्राकुलता । मुहियं । मुहिया अन्येषाम् । एवमेवकरणम् ॥ यथा । विरह सहम जाए डसर मुंयंगि व्व पउम मुहलं तं । दाहिणवण मुहियं जरमज्भे एस मुट्ठिक्का ॥११७॥ (१३४) 1 AB दूरि 2 C चाकु, 3 AB नौरंगी, 40 °म्बुषायां 50 ° उच्छोड़, 6 C° कार.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy