SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ षष्ठवर्गः १८५ मणिणायहरं समुद्रः। माला ज्योत्स्ना। माई रोमशः। माहं कुन्दकुसुमम्। अत्र। माई मार्थे। मामि सख्यामन्त्रण। एतौ शब्दानुशासने उक्ताविति नोक्तौ। माढो संनाह इति माठोशब्दभव इति नोक्तः। मायंदो आम्रः। माडियं गृहम् ॥ यथा। गुणमणिणायहर चुल्लुक्क तुझ मायंदकुंजमाडियए। गाएइ पुलयमाई खयरिजणो माहमालधवलजसं ॥१११॥ (१२८) सियवडपव्वइयाए मायंदौ आमलौइ 'माइंदा । मउए माइलिमाउच्छा माभाई अभयदाणे ॥१२॥ मायंदी खेतपटा प्रव्रजिता। माइंदा आमलको। माइली तथा माउच्छो मृदुः। माउत मृदु इति तु मृटुकशब्दभवम् । माभाई अभयप्रदानम् । अदूरविप्रकर्षात् माभौसियं इत्यपि ॥ यथा । किं माइंदवएणं करसु मरणभयमाइलिमणाण । माभाई माउच्छो इय मायंदो उवदिसेइ ॥११२॥ (१२८) मालूरो य कविट्ठम्मि माहिलो महिसिवालम्मि। मंसुम्मि मासुरौ माणियमणुहूयम्मि माहुरं साके ॥१३०॥ मालूरो कपित्यः । बिल्ववाचौ तु संस्कृतसमः। माहिलो महिषीपालः । मासुरी श्मश्रु। माणियं अनुभूतम्। माहुरं शाकम् ॥ यथा । जं सुअसि सुरयसमए माणियमालूर माहुरयभोजो। ता माहिल तुज्झ मुहे किमुग्गया मासुरी एसा ॥११३॥ (१३०) अंबाए मादलिया सिसिरसमौरम्मि माहिवाश्रो य । माअलिया माउच्छाइ मारिलग्गा य कुच्छिड्या ॥१३१॥ 1 AB मायंदा. 2 AB °ति म. 3 AB मायलि,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy