SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला महत्यारं भाण्डम् । महत्यारं भोजनमिति सातवाहनः । अत्र । मयगलो हस्तो। मयधुत्तो क्रोष्टेति मदकलमृगधूर्त्तशब्दभवौ । मज्झिमगंडं उदरम् । महुरालियं परिचितम् । मय 'लवुत्तो रजखला ॥ यथा । १८४ उह महत्थारस रिसमज्झिमगंडं पुलोइय भुगं । वेसा संभलिमहुरालियं पिण रमेइ मय 'लवुत्तिमिसा ॥ १०८ ॥ (१२५) मंगलसज्म' तह बौवावसेसम्म खेत्तम्मि । मणिरइया कंची कंदप्पे मयणिवास मित्तलया ॥ १२६ ॥ मंगलसमं बोजवापशेषं क्षेत्रम्। मणिरद्रया कटोत्रम् । मयणिवासो तथा मित्तलो कन्दर्पः ॥ यथा । मंगलसफे गलिया मणिरइया तुज्झ पंसुलि सहे । मित्तल पिया' गुहारिणि किर मोव्वो मयणिवासधणुहस्स ॥ १०८॥ (१२६) घूयम्मि महासउणो महालव क्खो य सद्वपक्खमि । मक्कडबंधं गौवाविहसणे संकलारूवे ॥१२७॥ महालवक्खो भाद्रपदे श्रापचः । महासउणो उलूकः । शृङ्खलारूपं ग्रीवाभरणं सव्यापसव्यं यज्ञोपवीताकारम् ॥ यथा । सरण महासउणो महालवक्वेण बंभणा तह य । णवमक्कडबंधेण य मोयंते उप्पलच्छीओ ॥११॥ अत्र महमहद् गन्धः प्रसरतीति धात्वादेशेषुक्तमिति नोक्तम् । (१२७) मणिणायहरं जलहौ माला जुरहाइ रोमसे माई । "माहं च कुंदकुसुमे मायंदोऽम्बम्मि माडियं गेहे ॥१२८॥ 1 C°लबुती 5 B क्वोमि. 2 AB °रिसंम, ° 6 A मोहं. मक्कडबंध C. 4AB शुकारि°
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy