SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ वर्ग: गलिगौड महावल्ली मडवोभा जप्पजागमि । मत्तम्मि मत्तबालो तह 'महमुहमासिया पिसुणे ॥ १२२ ॥ महावल्ली नलिनी । भडवोज्झा शिबिका। मत्तबालो मत्तः । महुमुहो तथा मासिओ पिशुनः ॥ यथा । रमत्तबाल महुमुह मडवोज्झाजोग्ग तुज्झ वि विश्रोए । तम्भे महावल्लोसयणम्मि श्रमासिया खु सा बाला ॥ १०५ ॥ (१२२) कुसुमरए मयरंदो मम्मणिया गौलमक्खियाए य । मत्तालंबो तह मत्तवारणे महयरो गिउजवई ॥ १२३ ॥ मयरंदो कुसुमरजः । पुष्परसवाचकस्तु संस्कृतभव एव । मम्मणिया नौलमक्षिका । मत्तालंबो मत्तवारणः । महअरो गह्वरपतिः ॥ यथा । कमलमयरंदगोरिं मत्तालंबे इमं ण जइ रमसि । मम्मणियाउल'रखे महयर भिच्चु व्व ता वरं भमिउं ॥ १०६॥ (१२३) मज्यंतियं च मज्कंदिणम्मि ' मग्गणिरो अ अणुगमिरे । मलवट्टी तरुणौए महिसिक्कं महिसिणिवहमि ॥ १५४॥ मज्झतियं मध्यंदिनम् । मग्गस्थिरो अनुगमनशीलः । मलवट्टो तरुणो । महिसिक महिषी समूहः ॥ यथा । मल सिमं कोलंतयस्त मज्यंतियम्मि वोलीणे । ओ वच महिसिक्कं इमस मग्गसिरो हवसु गोव ॥ १०७ ॥ (१२४) भंड महत्यारं मज्झिमगंडं च उन्नरनि । महुरालियं परिचिए रयस्सलाए "मयलवुत्तौ ॥ १२५॥ १८.३ 1 AB महमु 6A ° एगमिरा B णममिरो. 9 AB °हिसक्क 2 AB मबहरो. २५ 100 लबुत्ती. 3 AB रहे 4 C°भिच्चो व्व 7 A° हिसक हि° B °हिसक महि° 5 AB ममविरो. 8 AB निरो
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy