SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १६८ देशोनाममाला __ भुज्जे भुझं छुहाए भुक्खा कोलम्मि भुंडमुंडौरा। भुत्तूणो भिच्चे भुरुहुंडियमुद्भूलिए 'चेव ॥१०६॥ भुअं भूर्जम् । भुक्खा क्षत्। भंडो तथा भुंडोरो सूकरः। भुत्तणो। प्रोत्संयोगे इति भोत्तूणो इत्यपि। भृत्यः। अत्र । भुमद् चमति। भुल्लड भ्रश्यति। भुक्कइ भति। एते धात्वादेशेषूक्ता इति नोक्ताः। भुरुइंडियं उडूलितम्। भुरुकुंडियं इत्यन्ये ॥ यथा । धूलिभुरुइंडिया जे भुक्खाए भुअकिसा य भुत्तुण । किं जा एहिं बहहिं वि भुंडोरहिं च 'तेहिं भुंडोए ॥८१॥ (१०६) 'भूओ य जंतवाहे भूअसो किट्ठखल जसो । भूमिपिसाओ ताले भयालुए भेडभेज्जभेज्जलया ॥१०॥ भूत्री यन्त्रवाहः। भूअसो कष्टे खले यज्ञः। भूमिपिसाओ तालः। भेडो भेजो तथा भेन्जलो त्रयोऽप्यमी भोरुवाचकाः । भेडशब्दो भेरशब्दभवोऽप्यस्ति । यथा। भूमिपिसाए भू चडियमभेडं वह णिएऊगा । भूअपिक्वणमिसा अमेजला जाइ भेज्ज व्य ॥४२॥ (१०७) भेरुंडो दीवौ भोयभोइया भाडिगामपवरेसु । अहियारिसंबले भोल्लयं च भारुडयम्मि भोरुडओ ॥१०॥ भेरुंडो चित्रकः। भोश्रो भाटिः। भोइओ ग्रामप्रधानः। भोल्लयं प्रबन्धप्रवृत्तं पाथेयम् । “भोरुडो भारुण्डपक्षी॥ यथा। अणतित्यं कयभोया एक्कमुहीहवित्र भोलयं लेह । भोइयभेरुंडा दोमुह भोरडयाण पेच्छह "अवायं ॥८३॥(१०८) 10. 6AB ने 10 C°धानम्. 2 AB भूम्. 30°एहि बहहि पि. 4 C तेहि. 5AB भूयो. 70°योऽप्य से. 8AB भूयं. 9AB भूय. 11 AB भोर'डो भेरु'टप. 12 A भोर'ड. 18 AB अवौयं.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy