SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ १te षष्ठवर्ग: ॥ अथानेकार्थाः। झिणसिरबंदिभूसासहिदोहित्तेसु भंडो य। भंडी सिरीसरुक्खो अडई असई य गड्डी य ॥१०॥ भंडो छिन्नमूर्धा मागधो मण्डनं सखा दौहित्रश्चेति पञ्चार्थः। भंडी शिरीषवृक्षोऽटवी असतो गन्त्री चेति चतुर ॥ (१०८) भंभलसद्दो अप्पियजडेसु भित्तं च 'दारगेहेसु। साणे सुरमाणे भुक्कणो अ आणतरिचेडिया भेलौ ॥११०॥ भंभलं अप्रियम्। भंभलो मूर्खः। भित्तं द्वारं गृहं च। भुक्कणो वा मद्यादिमानं च। भेलो आज्ञा बेडा चेटी चेति नाथा। बेडायां भेलो इत्यपि केचित् ॥ (११०) ॥ अथ मादयः ॥ मंती विवाहगणए मंठो संठे पिहाणिया मंडी। मंचो बंधे मग्गो पच्छा मच्चं मले मलो सेए ॥१११॥ मंती विवाहगणकः। मंठो शठः। मंडी पिधानिका। मंचो बन्धः । मंठो बन्ध इति केचित् पठन्ति। मग्गो पश्चात्। मच्चं मलः । मलो खेदः ॥ यथा। मंडीइ हणमि सिरं जं मुंडेऊण धम्मजायमलो। रे मंचजोग्गमच्चिअ मंतिं पुच्छसि मग्गयो मंठ ॥४४॥ (१११) सिंगविहीणे मट्टो मट्ठमराला य अलसम्मि। में खोऽण्डे मम्मी मल्लाणौ मामा य मामौए ॥११२॥ 10 देर... 2 AB भेडी. 8 AB °खो अंडे,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy