SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ षष्ठवर्ग: १८७ भद्दाकरिभुदंडं भयवग्गामम्मि भद्दमिरिहत्थो । वीरजिणमच्च भाउय भरो'च्छयफलं चयमसुरसेवं ॥८७॥ अव भाइ बिभतोति धात्वादेशेषूक्तमिति नोक्तम् ॥ (१०२) भासलभावियभाउज्जा दित्तगहियभाउजायासु। भासुंडी गोसरणे भाउयमासाढगोरिऊसवए ॥१०३॥ भासलं दीप्तम्। भावियं गृहीतम्। भाउज्जा भ्राटजाया। भामुंडी नि:सरणम्। भाउयं आषाढे गौर्या उत्सबविशेषः ॥ यथा । ओ पिच्छ जारभावियसंकेया मयणअग्गिभासलिया। भाउयमिसेण भवणा भासुंडइ तुज्म भाउज्जा ॥८८॥ (१०३) भायलभासियभाइला जच्चतुरंग दिहलिएसु। भावइया धम्मियगेहिणौइ भिंगं च कसिणम्मि ॥१०॥ भायलो जात्यतुरंगमः। भासियं दत्तम्। भाइल्लो हालिकः। अत्र भाइरो भोरुरिति बिभेतर्भादेशे टन इरे सिद्धमिति नोक्तम् । भावइया धार्मिकगृहिणी। भिंगं कृष्णम् ॥ यथा । इंदियभायलविवसो भावइयाण णियडे भम तुम मा। भाइल्ल ताहि भासियसावो कह होसि पाव भिंगमुहो ॥८॥ (१०४) भिसिया बिसौ भिसंतमणत्ये चौरौद् भिंगारौ। 'दारम्मि भित्तरं टंक छिणे भित्तिरूवं च ॥१५॥ भिसिया सो। भिसंतं अनर्थः । दीप्तार्थस्तु भासेर्भिस इति धात्वादेशे सिहः । भिंगारी चौरी । मशक इत्यन्ये । भित्तरं हारम् । भित्तिरूवं टङ्कच्छिवम् ॥ यथा । भिंगारिसंकुलाभित्तिरूवगुहभित्तर वसंताणं । भिसियापरिग्गहाणं मुणोण कत्तो भिसंताई ॥४०॥ (१०५) 1 AB रोचय. 2 A चयत्तसु° B चयंत्तुस. 30°हिषय. 4 AB°दिन. 50 बार. 6AB किन्ने.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy