SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १६२ देशोनाममाला परिवासो क्षेत्रशयः । पयटिओ प्रवर्तितः। पहोइयं पर्याप्तम्। प्रभुत्वमित्यन्ये। पल्लवायं तथा पोरयं क्षेत्रम् । 'वल्लवायं इति दन्त्योष्ठयादिरप्ययमिति गोपालः॥ यथा। परिवास सालिपोरयगोवीदंसणपयष्टियम यो जं। ण णिएसि दिवा वि मिगे पहोइयं पल्लवायर'क्खाए ॥२८॥ (२६) पंचाहियपण्णासाए पंचावण्णपणवगणा । पम्फोडियं च पक्खोडियम्मि सुरयम्मि परभाओ ॥२०॥ पंचावपणा तथा पण वपणा पञ्चाधिकपञ्चाशत् । पप्फोडियं पक्वोडियं निर्घाटितमित्यर्थः। परभाषी सुरतम् ॥ यथा । रइपप्फोडिय परभायलुद्द वेसाइ देसु दोणारे । पंच वि पण वगणसमे पंचायणं पि मा खु पंचसमं ॥३०॥ (२७) पडियलिपविरद्वया तुरिए पुण्णम्मि पडिहत्यपोणियया। पडिखधं पडिखंधी जलवहणे मत्थयम्मि पवरंग ॥२८॥ पडियलो तथा पविरइओ त्वरितः। पडिहत्थो तथा पोणिो पूर्णः । पडिधं पडिखंधी जलवहनम् । जलमुच्यतेऽनेनेति जलवहनं। दृत्यादि। अन्ये जलवाहमाहुः। पवरंगं शिरः। उत्तमाङ्गवत् शिरोवाचकत्वेन नायं कवीनां रूढ इति देश्येषु निबदः ॥ यथा। अणपडियलि पविरदयं अपोणिए कुण जलेण पडिहत्थे । पडिखंधे पडिखंधीणिउत्त किं कंडुएसि पवरंगं ॥३१॥ (२८) 1 AB पह. 2 A °यो उझ Bोजं. 3A °वा मि मिगे B°वा ति मिगे. 4A क्खाय B °क्लायए. 5 AB °वनपण वना. 6 AB °वना. 7 AB °वनस. 8 AB °वन, 9 AB पक्ष,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy