SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ षष्ठवर्गः गागरम्मि पट्ठाणं रुक्खे पसुहत्तपरसुहत्ता य। पाणियणिग्गमणम्मि 'य परिहालो परिहलाविओ चेय ॥२६॥ पडट्ठाणं नगरम् । पसुहत्तो तथा परसुहत्तो वृक्षः। परिहालो तथा परिहलाविओ जलनिर्गमः ॥ यथा । महिकप्पपरसुहत्तय 'गुरुभुअपसुहत्त तुह पट्ठाणे। घरपरिहलाविया करिमदपरिहा लेहिं हुंति अप्फुस्सा ॥३२॥ अत्र पंगुरणं प्रावरणमिति प्रावरणशब्दभवत्वात्रोक्तम् । तथा। पज्जर कथयति। पब्वायइ म्लायति । पल्हत्यइ विरचयति। पलावद नाशयति । पणामइ अपयति। पयरइ पम्हहद स्मरति। पयनइ प्रसरति। पहल्लइ घूर्णते। पसाडइ मृगाति । पड्डुहइ क्षुभ्यति। पच्चारइ उपालभते। 'पच्चडडड् पच्छंद पद अद् गच्छति। पल्लट्टइ पन्हस्थइ पर्यस्य ति। पउलइ पचति । पज्मरह पञ्चडइ क्षरति। इत्येते धात्वादेशेषता इति नोक्ताः ॥ (२८) पणअत्तियं पयडिए इत्यौपणए पणामणिया। परिवारिओ 'य घडिए पुलोअणे पसक्डक्कं च ॥३०॥ पणअत्तियं प्रकटितम् । पणामणिया स्त्रोष प्रणयः। परिवारिलो घटितः । पसवडकं विलोकनम् ॥ यथा । तीए रइसव्वस्मं पणअत्तियपसवडक्कलोलाए । कह लहसि णि, रक्खर अणपरिवारियपणामणिश्रो ॥३३॥ (३०) पव्वसल्लं वालमयकंडए तरुणियाद पडुजुवई। चिरसुयमहिसौ परिहारिणो ‘य पडिअझओ उवभाए ॥३१॥ .. 4 AB पच्छडड. 10. 2 AB गुग्लुब. 5AB°लोया 6ABथायति. 30 °लेहि. 7ABअजमो.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy