SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ षष्ठवर्ग: परिवाहो दुनियः। 'पट्ठिसंगं ककुदम्। पंडरंगो रुद्रः। पक्कग्गाहो मकरः ॥ यथा। तइ पंडरंगविस पट्टिसंगसमखंध कुमरवाल णिव : सासियजए जद् परं पक्कग्गाहदयस्म परिवाहो ॥२६॥ (२३) परिलियप डिधंदा लौणमुहा पच्छेणयं च पाहेज्जं । समुहागमणे पञ्चद्धारो पच्चोवणौ चेय ॥२४॥ परिलिओ लौन: । परियरो लोन इत्यन्ये । पडिछंदो मुखम्। 'पच्छेणयं पाहेज्ज पाथेयमित्यर्थः। हावपि देश्यावन्योन्यपर्यायतया निबद्दौ। पञ्चद्धारो तथा पच्चोवणी संमुखागमनम्। क्रियाशब्दावेतौ। तेन संमुखगते पञ्चुरिओ पच्चीवणित्री इत्याद्यपि भवति ॥ यथा । लोयणचोरपच्छणयंत पडिछंदचं दिमा कुणसु। हियपरिलिया वि पञ्चद्धार पच्चोवणीपर दइए ॥२७॥ (२४) पञ्चुहियं पणहविए पडच्चरो सालसरिसम्मि। परिहायपरिच्छूढा झौणोक्खित्ता पडिक्खरो कूरे ॥२५॥ पञ्चुहियं प्रस्नुतम्। पञ्चुअं प्रस्तुतमित्यन्ये। पडच्चरो श्यालप्रायो विदूषकादिः। परिहासो क्षीणः। परिच्छुढो उरिक्षप्तः। पडिक्खरो क्रूरः ॥ यथा । किं तं छुहपरिहाओ परिछूढकरो पडच्चर रडेसि। अपडिक्खरपञ्चुहियाइ गद्दहीए थर्णधओ होहि ॥२८॥ (२५) खेत्तसए परिवासो पयट्टिो तह "पवट्टियए। पज्जत्तम्मि पहोइयमह खेपल्लवायपोरयया ॥२६॥ 1 AB परिसं.. 4 B पहण. 2 A °डिच्छदा B डिच्छंदा. 3 A डिच्छदो B °डिच्छंदो.. AB परिच्छ. 6 AB °दिया. 7 AB पयदि ...
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy