SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १६० देशीनाममाला पंडवियं तथा पांडवियं जलार्द्रम् । पत्थरिश्रो पल्लवः । रितम् । पलिहओ मूर्खः । पडित्थिरो सदृशः ॥ यथा । पत्थरियसत्यरे विहु पंडविए अंसुपांडवियसिहिया । सा तप्पर तुह पलिहय प'क्वडिए सिहिपडित्थिरे विरहे ॥२३॥ ( २० ) पडिवेसो विक्वेवे पचत्तरं चाडु परिहणं वसणे । परिहट्टौ 'आयड्डौ पडिहारौए पडिच्छिया चे ॥२१॥ पडिवेसो विक्षेपः । पचन्तरं चाटु | परिहणं परिधानम् । परिहट्टो आमष्टि: । पडिच्छिया प्रतीहारी । पडिच्छिया चिरप्रसूता महिषीत्यन्ये ॥ यथा । पक्वडियं प्रस्फु किं परिहणं जलोल्लसि सयये किं करसि कमलपडिवे । कुणसु पचत्तरणिउणे पडिच्छिए हिययसक्षपरिहहिं ॥ २४ ॥ (२१) पपिफडियं पडिफलिए पडोहरं पच्छिमंगणए । पडुवत्तौ पडिसारौ जवणौ पसेवओ बंभे ॥२२॥ प्रप्फिडियं प्रतिफलितम् । पडोहरं गृहपश्चिमाङ्गणम् । पडुवन्तौ तथा पडसारो जवनिका । पसेवच ब्रह्मा ॥ यथा । • बाहपडिसारिदुखणं पडोहरे चंदिमाइ पडुवन्तिं । कुण मणोप फिडिए 'तर मुण दिणं पसेवयदिणं सा ॥२५॥ (२२) परिवाहो दुब्विणयम्मि 'पट्टिसंगं च क उहमि । रुद्दम्मि पंडरंगो पक्कग्गाहो "य मयरम्मि ॥ २३ ॥ 1 AB क्खलिए. 5 AB पि 2 AB चाभट्टी. 6 AB सम्मि 3 AB f. 70. 4 AB तर,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy