SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ पञ्चमवर्ग: धंसाडिओ ववगए हंसे धवलसउणो लहं धारं ।। धाराजिमुहे धा'डौ अणिरसिए धाडिओ अ आराम ॥५६॥ धंसाडिओ व्यपगतः। मुक्तार्थस्तु मुचिधात्वादेशसिद्धः। धवलसउणो सः। धारं लघु। धारा रणमुखम् । धाडी निरस्तम्। धाडियो पारामः । अत्र धाडइ निःसरतोति धात्वादेशेषूक्तमिति नोक्तम् ॥ यथा। धाराइ धाडियंगा अधारणिवधवलसउण तुह रिउणो। धंमाडियसयलदुहा रमंति सुरधाडिए सुरवहहिं ॥४७॥ (५८) फलभेए धारियमिंदाणौ धंधुमारा य । धुक्कुडुयधु कुडुगिया उल्लसिए गजे धूणो ॥६०॥ धाणूरियं फलभेदः। धुंधमारा इन्द्राणी। धुकुहुयं तथा धुक्कडुगियं उल्लसितम्। धूणो गजः। अत्र धूया दुहितेति दुहिटशब्दभवत्वाबोक्तम् ॥ यथा। धूणगय,धुमारापइसमविक्कम तुहारिणारीओ। धुक्कुडुयधाणूरिय मडंति धुक्कुडुगियभया अडवि ॥४८॥ (६०) णौहार धूमरिधूमियाउ धूमसिहधूममहिसौओ। . धूलौवट्टो तुरए धूमद्दारं गवक्खम्मि ॥६१॥ धूमरी धूमिया धूमसिहा धूममहिसो एते चत्वारोऽपि नौहारार्थाः । धूलोवट्टो अश्वः। धूरियवट्टो इत्यन्ये। धूमहारं गवाक्षः ॥ यथा। धूममहिमोइ धूमरियजले को चडइ धूमियाकाले। धूमसीहाओ भीओ धूलोवट्टे य धूमदार य ॥४॥ (६१) 1 AB °डौद्र निर. 40 °रो नौ. 2 A कुदुगि B °क्कुधुगि. 5AB °सौए. 3 AB °मडते. 60.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy