SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला दुच्चंडिओ 'य दुल्ललियम्मि तहा दुब्वियड्डम्मि । दुप्परियल्लमसक्के दउणम्मि तहा अणम्भसिए ॥५५॥ __दुचंडिओ दुर्ललितो दुर्विदग्धश्च । दुप्परियलं अशक्यं द्विगुणमनभ्यस्तं चेति वार्थम् ॥ (५५) टूणावेढमसक्के सरे 'य दोसो ऽवकोवेसु । दोहणहारौ "पाणिप्रहारोए पारिहारिणौए अ ॥५६॥ दूणावेढं अशक्यं तडागश्च । दोसो अर्धे कोपश्च। दोहणहारो जल हारिणो पारिहारिणी च ॥ (५६) ॥अथ धादिः ॥ धरधव्वा तूलरया भमरे धंगधुयगायधूमंगा। धयधंधा णरलज्जा धवलो जच्चोत्तमे घरे "धयणं ॥५॥ धरं तूलम् । धब्बो वेगः। धंगो धुयगाो धूम'गो एते त्रयोऽपि भ्रमरार्थाः । धओ पुरुषः। धंधा लज्जा। धवलो यो यस्यां जातावुत्तमः । धयणं गृहम् ॥ यथा। धयणधरसयणधंधा धयधवले चइय कत्थ चलियासि । णिसि धंगकेसिधव्वा परिमलभमिरधुयगायधूमंगि ॥४५॥ (५७) धणियधग्गा दढकप्याससु पिहुम्मि धसलधुत्ता य। धणिया पिया धमाउसो कहिज्जंतासौसे ॥५८॥ धणियं गाढम्। धरम्गो कार्यासः । धसलो तथा धुत्तो विस्तीर्णः । धणिया प्रिया। धपाउसो कथ्यमानाशीर्वादः। धाउसो आशीरवेति केचित् ॥ यथा। धणियधसलथणकलसं धुत्तणियम्बं धरगसियहसियं । धणियं सहिय "जुवाणो "मसाइ धसाउसत्तणं सहलं ॥४६॥ (५८) 10. 2 AB पाणौहा. AB °यी प. 4 AB °हारौ पा. 5AB नर. 6 AB धप. 7 AB °गी धमरार्थाः एते वयोऽपि, 8A. धवल. 9 AB धनाढ. 10 AB कां. 110 जुाणो. 12 AB मन्नर.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy