SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १५२ देशोनाममाला धूरियअं दोहे धूमवयमहिसौओ बहुलासु। भज्जापज्जत्तौसु बद्धयणीसंकए 'य धणी ॥६२॥ धूरियं दीर्घम्। धूमइयमहिसोथो वत्तिकाः ॥ यथा। धूमञ्चयमहिसोसुं गए दिणेसे अधूरियानो वि। पियविरहविहुरियाणं रयणीओ जुगसमा हुंति ॥५०॥ (६२) ॥ अथानेकार्थाः ॥ धणी भार्या पर्याप्तिर्बद्धोऽपि निःशङ्गश्चेति त्रार्थों धणीशब्दः । चउरंगुलहत्थवणे चंडिणारबलिम्मि धम्मो तह य । धारावासो घणभेगेसु धूमडओ सर महिसे ॥६३॥ धम्मओ चतुरङ्गलो हस्तव्रणचण्डीपुरुषोपहारश्च ॥ यदाह। चोरा दुर्गापुरतो हत्वा पुरुषं तदङ्गाधिरण । गहने कुर्वन्ति बलिं धर्मार्थं धम्मयं तं तु॥ धारावासो मेघो भेकच। धूमहो तटाको महिषश्च ॥ नकारादयस्त देश्यामसंभविन एवेति न निबद्धाः। यच्च वादाविति सूत्रितमम्माभिस्त संस्कृतभवप्राक्कतशब्दापेक्षया न देश्यपेक्षयेति सर्वमवदातम् ॥ (६३) ॥ इत्याचार्यश्रीहेमचन्द्रविरचिता'यां देशोनाममालायां पञ्चमो वर्ग: ॥ 10. 4 AB °यां स्वोपजदशौशब्दसंग्रहात्ती प. 2 AB °डो नि. 3 AB तडागो. 5 AB गैः । छ । लो २४६.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy