SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १४८ पञ्चमवर्ग: दोसाणियं च विमलोकयम्मि दोणक्किया सरहा । दोसाकरणं कोवे दोसणिजंतो 'य चंदम्मि ॥५१॥ दोसाणियं निर्मलीकृतम् । दोणका सरधा। दोसाकरणं कोपः । दोसणिजंतो चन्द्रः ॥ यथा। दोसणिजंतयदोसाणियसोलाए इमाइ अहरदलं । दोणकाए दळं दोसाकरणं करीसि किं इत्य ॥४४॥ (५१) ॥अथानेकार्थाः ॥ दलियं णिकूणियच्छे दारुम्मि 'य अंगुलौए अ। दोहविरलेसु दरविंदरं च पसवणयणेसु दामणिया ॥५२॥ दलियं निकूणिताक्षं दारु अङ्गुली चेति नार्थम् । दरविंदरं दोधैं विरलं च । दामणी प्रसवो नयनं च ॥ (५२) उद्देहिवाहहरिणौसु दोविया दुहकडौसु दुग्गं च । जहणट्टियम्मि वत्थे जहणे वि अदुमिअत्य च ॥५३॥ दौविधा उपदेहिका मृगाकर्षणो व्याधमृगी चेति प्रर्था। टुग्ग दुःखें कटी च। टुमिअत्थं जघनस्थितवस्त्रं जघनं च ॥ (५३) दृच्चंबालो कलही दुच्चरिओ 'फरुसवयणो 'य। णेहट्ठावणभंडे तुंबौए तह य दुद्धिणिया ॥५४॥ दुचंबालो कलहनिरतो दुश्चरितः परुषवचनश्चेति वार्थः। दुधिणिया कप्रत्ययाभावे दुहिणी स्नेहस्थापनभाण्डं तुम्बी चेति प्रर्था ॥ (५४) 10 अ. 4A फैरु. 2 AB दुन्निय. 5AB यणे. 3AB दुनिष. 6A पनं भा.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy