SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १४३ पञ्चमवर्गः ॥ अथ दादिः दरमद्धे दयमंबू दंतो कडए दवो 'य गग्गरए । दच्छं तिक्खे सुत्तकणयम्मि दंडी दसेरो 'य ॥३३॥ दरं अर्धम् । दयं जलम् । दयं शोक इत्यन्ये। दंतो पर्वतैकदेशः। दवो गह्रदः। परिहासवाचकस्तु दवो द्रवशब्दभवः । वनवह्निवाची तु संस्कृतसमः । दच्छं तीक्ष्णम्। दंडी तथा दसेरो सूत्रकनकम्। दंडी डंडोवत्सूचीसंघटितवस्त्रयुगलमपीत्यन्ये ॥ यथा । दच्छतवं केण कयं दंते सहि दर दयम्मि को पडिओ। जी दंडिमंडियउरो सदसेरं दवसरं तुम रमइ ॥२६॥ (३३) । सोयम्मि दसू दअरौ सुराइ दमओ दरिदम्मि । दत्थरदक्खज्जा करसाडयगिद्देसु दंतियो समए ॥३४॥ दसू शोकः। 'दपरी सुरा। दमो दरिद्रः। दत्थरो हस्तशाटकः । दक्खन्नो सधः। दंतिम्रो शशकः ॥ यथा । दक्खज्जेण झडप्पिप्रदत्यरसंछसद तिअयमंसे। कुणद दसुमारडंती दअरीपाणाउला दमयवेसा ॥ २७ ॥ (३४) दवरदहिट्ठा तंतुकवि? सु दयदयाइया अविए । दडवडदहिउम्फदयावणा य धाडिणवणोअदौणेसु ॥३५॥ दवरो तन्तुः। दहिहो कपित्थः । अत्र। दरिओ दृप्त इति दृप्तशब्दभवः । दंसह दर्शयतीति धात्वादेशेषक्त इति नोक्तो। दइयं तथा दयाइयं रक्षितम् । दडवडो धाटी। दहिउपकं नवनीतम्। दयावणो दीनः ॥ यथा। दइय दयावणय तुम दवराहतणू दहिवदृथणी। दहितप्फकोमलंगी विरहदडवडा दयाइउं जोग्गा ॥ २८ ॥ (३५) 10... 2 AB °दपम्भि3 SA°तितियमंसे B °तितियसंसे. AB रडद. 6 AB 4 AB दयरी. ..
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy