SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १४४ देशीनाममाला दवहुत्तं गिम्हमुहम्मि दहित्यारो दहिसरम्मि । द'हवोलो थालीए दरवल्लदयच्छरा य गामेसे ॥३६॥ दबहुत्तं ग्रोममुखम्। दहित्यारो दधिसरः। दहित्यरो इत्यन्ये । दहवोनी स्थालो। दरवल्लो तथा दयच्छरो ग्रामस्वामी ॥ यथा । सदहित्था रयदहिणा पवदहयोल्लोइ विरइयकरबं । दवहुत्ते अलहतो दरवन दयच्छरो सि कई ॥ २८ ॥ (३६) णिविडम्मि दरुम्मिल्लं दर मत्तदग्दरा हढोल्लासा। दरवल्लहो "य दइए दरवल्लणिहेलणं च 'सुमघरे ॥३०॥ . दरुस्मिल्लं धनम्। दरमत्ता बलात्कारः। दरंदरो उल्लासः । दरवाल हो दयितः। दरवल्लणिहलणं शून्यग्रहम् ॥ यथा । दरवलहाइ तुह तइ ण सिणेहदरंदरो दरुम्मिलो। ता जइ दरमत्ताए दरवलपिहेलणम्मि तं रमसि ॥ ३० ॥ अत्र। दव्वीरो सर्प इति दर्वीकरशब्दभवः। दक्खवइ दर्शयतीति धात्वादेशोषत्त इति नोक्तौ ॥ (३७) दाओ पडिहू कंचौडू दारदोरा य दालियं णयणे । दारियदारवंतादादलिया वेसपेडअंगुलिया ॥३८॥ दाओ प्रतिभूः। दारो तथा दोरो कटिसूत्रम्। दालियं चक्षुः दारिया वेश्या। अत्र दावइ दर्शयतीति धात्वादेशेषूक्तमिति नोक्तम् ।। हारवंता पेटा। दादलिया अङ्गुलिः ॥ यथा। चलदालिय दादलिआण रणिरदाराण दारियजणाण । दोर रवो दारवंताए जणअस्थघालणयदाभो ॥३१॥ (३८) 1 A चोझी 0 °हबोली. 2 AB साली. 30°ायी. 40 रद. 54 मतद° B °मत्तद. 6 0.7 AB मुन्न. 8 AB °दंदलयाण, 9 A रचो.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy