SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १४२ देशीनाममाला कमपिट्टे थोरो बलम्मि 'थोहं च खोलए थोलो । ठाणोण्डपिहसु थाहो 'हिदयदरिए थोरो क्रमपृथुपरिवर्त्तुलः । स्थूलार्थस्तु स्थूलशब्दभव एव । थोडं बलम् । थोलो वस्तकदेशः ॥ यथा । थमो वि ॥३०॥ थोर प्रथंभ इहिं तुह थोहेणं रणे हयवई श्रो । सुभिक्खणिमित्तं रिउ सुतवह थोलमुडं ति ॥२५॥ ॥ श्रथानेकार्थाः ॥ ca ras तिष्ठति फकति चेति धात्वादेशेषूक्तमिति नोक्तम्। ठाणं स्थानम् । उण्डं 'गम्भीरजलम् । पृथु विस्तीर्णम् । तत्र वयेऽपि थाहशब्दः । थाहो दोर्घ इत्यन् । थिस्सो निःस्नेहदयो दृप्तश्चेति हार्थः । धिप्प विगलति तृप्यति चेति धात्वादेशेषूक्तमितोह नोक्तम् ॥ (३०) भयरहियणिग्भरे' बद्धसिरक्के 'य थिरसौसो । दरकुवियवयणसंकोयणमो 'सु' घुड़ कियं चेय ॥ ३१ ॥ थिरसोसो निर्भीको 'निर्भरो बद्दशिरस्त्राणश्चेति वार्थः । थुकियं दरकुपितवदनसंकोचनं मौनं चेति हार्थम् ॥ (३१) पासायसिहरबप्पौहएसु रम्फे तहा थूहो । थेणिल्लियं हरियभौएसु रजगमूलएसु थोओ वि ॥३२॥ थूहो प्रासादशिखरं चातको वल्मोकं चेति वार्थः । थेणिल्लियं हृतं भीतं च। थोओ रजको मूलकच ॥ (३२) I AB घोलं. 50. 2 AB निने 6 AB येसु थुकि 3 AB चिली. 4 AB गभीरं जलम् - 7 A निर्भर: सथिर° B निभौर: समिर
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy