SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १३८ देशीनाममाला तुमओ तूरविससे तुतुक्खुडिओ तुराजुत्ते । दारू तुसेयनभं तूओ तह उच्छुकम्मयरो ॥१६॥ तणमो झंखाख्यस्तूर्य विशेषः। अत्र तुवरो रसविशेष इति संस्कृतसमबाबोलः। तंतुक्खुडियो त्वरायुक्तः। तुसेयजभं दारु। तूप्रो वृक्षुकर्मकरः । यचा। तूत्रो वायर तूणयं उच्छुणिवीडणतुसेयजभठिो । तं मणिय गोववाडया तुंतुक्खुडिया अहिसरेइ ॥१६॥ पत्र तूहो सरिदवतार इति तीर्थशब्दभवत्वात्रोक्तः ॥ (१६) पुरिसम्मि तूहणो तोलणो 'य सिंबलितरुम्मि तूलिणिया। तेंडुयमवि तुंबुरुए तोसं दव्वम्मि तोमरौ वल्ली ॥१७॥ बलायो तथा तोलग्यो पुरुषः। तूलिणी शाल्मलिः। तेंडुयं तुम्बुरु। अब तेश्वर प्रदीप्यत इति धात्वादेशेषक्त इति नोक्तः। तोसं धनम्। तोमरी बनी। यथा। तू इण तूलिणितेंडुयतोमरिगहणे गिरिम्म किं भमसि । मुत्तूण तोलणवयं ण हु तोसं लब्भए कह वि ॥१७॥ (१७) अणिमित्ततप्पर तोक्कओ तहा तोडणो असहणम्मि। तोअयतोमरिया बप्पीहयसत्थप्यमज्जएसं च ॥१८॥ तोक्को अनिमित्ततत्परः। तोडणो असहनः। तोपओ चातकः । तोमरिभो शस्त्रप्रमार्जकः ॥ यथा। वमहसरतोमरिए माणसिणिमाणतोडणे काले । ... तो मजा अवस्थाकहणे दस्म तोको होहि ॥१८॥ (१८) 10. 2 AB तूलवि. 3 AB तंडुयं. 4 AB पि. AB न. 6 AB नोयो.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy