SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ पञ्चमवर्ग: ॥ अथानेकार्थाः ॥ तंडं खलौणलालयसिरहौणसराहिएमु च । गामणिसज्जासु तलं तल्लं पल्ललयबझअसज्जासु ॥१६॥ तंडं कविकालालकं शिरोविहीनं स्वराधिकं चेति नार्थम्। तलं ग्रामेशः शय्या च। तलं पावलं बरु काख्यं तृणं शय्या चेति वार्थम् ॥ (१८) तप्पराएसेसं तत्ती तमणी य बाहुभुज्जेसु । तलिमो कुट्टिमसेज्जाघरोधभूवासभवणभट्ठेसु ॥२०॥ तत्तो तत्परता प्रादेशश्च। तमणी भुजो भूजं च । तलिमो कुष्टिमं शय्या ग्रहोर्ध्वभूमिर्वासभवनं भ्राष्ट्रथेति पञ्चार्थः ॥ (२०) करमाहरणविसेसे वरंगए चेय तलवत्तो। तालूरो फेणकविट्ठसु तिरिडियं सतिमिरविचिएस ॥२१॥ तलवत्तो कर्णाभरणविशेषो वराङ्गं च। तालूरो फेनः ' कपित्थतरचा बालूरो आवर्तश्चेति केचित्। तिरिडियं तिमिरयुतं विचितं च ॥ (२१) कोउअविवाहसरिसवहविप्रसिणिवकुतुबेसु तुप्पो वि। पौणम्मि तुरीसद्दो उवगरणे तूलियाणं च ॥२२॥ तुप्पो कौतुकं विवाहः सर्षपो मक्षितः स्निग्धः कुतुपश्चेति षडर्थः। तुरी पौन तूलिकानामुपकरण चेति यर्था ॥ (२२) णायव्वा तुंबिल्ली महुपडले उक्खले चेत्र। 'तेड्डो सलहपिसल्ला तउवट्टियकमियासु तोवट्टो ॥२३॥ 3 AB °चित. • 1 AB गामिपि 5AB तवेलो. 20°काख्य. 6AB तिडडी. * AB च]:
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy