SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ पञ्चमवर्ग: १३७ त मिरच्छ तमिच्छाहा करंजपहिया तिर्मिगिलो मौणे । तिगहोकयम्मि तिक्खलियं तह तिरोवई वयंतरिए ॥१३॥ तिमिरच्छो करनद्रुमः। तिमिच्छाहो पथिकः। तिमिच्छुओ इति कश्चित्। तिमिगिलो मौनः। मत्स्यविशेषवाचकस्त संस्कृतसमः । तिक्वालियं तीक्ष्णोक्वतम्। तिरोवई वृत्यन्तरितः ॥ यथा। हणिो तिमिगिलधएण एस तिक्खालिएण व सरेणं । मुच्छइ तिमिरच्छतले तिरोवइपिओ तिमिच्छाहो ॥१३॥ (१३) तुंगौ रयणी तुही 'य सूयरे तुच्छमोसुक्के । तुलसी सुरसलयाए तुंडौरं महुरबिंबम्मि ॥१४॥ तुंगो रात्रिः। तुपही सूकरः। तुच्छ अवशुष्कम्। अब तुंदं उदरम् । तुंडं आस्यम्। तुंबी अलाबूः। एते सुंस्कृतसमत्वाबोक्ताः। तुलसी सुरस. लता। तुंडोरं मधुरबिम्बम् ॥ यथा। तुंडौरउट्टि तुमए अतुच्छतुलसीहिं अञ्चिया चंडी। तुंगीवइपुस्तकसं जमाइतुगहोबलं वर लहसि ॥१४॥ (१४) तुहिक्को मिउअचलम्मि तुलग्गं कागतालोए। तुच्छयतुच्छड्या रंजिए जरघडम्मि तुंडूओ ॥१५॥ तुहिक्को मृदुनिश्चलः। तुलग्ग काकतालीयम्। तुच्छयं तथा तच्छइयं रजितम्। तुंडूओ जोणंघटः ॥ यथा । अस्सिं तुलग्गदितु तच्छइया मेलिजण तुंडू। किं अहिसरसि सहि तुम ण-तुच्छयो एस होहि तुमिहका ॥१५॥ (१५) 10 मिरिच्छ. 2 0 रेप. 3 AB °छात्रो. १८
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy