SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १३ देशोनाममाला ताला लाजा रम्मम्मि तामरो रोयणम्मि ताडिअयं तारत्तरो मुहुत्त जलभवफुल्लम्मि तामरसं ॥१०॥ ताला लाजाः। तामरं रम्यम् । ता डिअयं रोदनम्। तारत्तरो मुहतः । तामरसं जलोद्भवं पुष्पम्। पद्मवाचकस्तु तामरसशब्दः संस्कृतसम एव ॥ यथा । ता'डिअयपरं बालं कुलडा तालाहिं भोलविय जाइ। 'तारत्तरेण तामरतामरसे सरियतूहम्मि ॥१०॥ (१०) तालप्फलौ य दासौ तित्तौ सारम्मि दूसहे तिव्व। तिरिडो तिमिरे तिणि महुपडले तिमिणमल्लदारुम्मि॥११॥ १. तालप्फली दासो। तित्ती सारम् । तिव्वं दुर्विषहम्। तिव्वं प्रत्यर्थमिति सातवाहनः। तिरिडो तिमिरवृक्षः। तिणिसं मधुपटलम्। तिमिणं पाईदार ॥ यथा। वयणाई तालफली असूर्ण ती तिणिसतित्तिमहुराई। तिध्वविसियस्म पइणो ओ पहरइ तिरिडतिमि गोणं ॥११॥ अत्र। तालिअंट भ्रमति। इति धात्वादेशेषत मिति नोक्तम् ॥ (११) उगहपवणे तिरिड्डौ तिंगिच्छौ तिंगिया य कमलरए। 'तिविडो पुडिया गुरु तित्तुयं च गहाणोल्लियम्मि "तित्तिरियं ॥१२॥ तिरिड्डी उष्णवात. । तिंगि"च्छी सिंगिया च कमलरजः । तिविडो पुटिका। तिविडा सूचौति केचित्। तित्तुयं गुरु। तित्तिरियं नानाम् ॥ यथा । सिंगिच्छि सुरहिजसभरशिव कलुसियतिंगिए तिरिण्डस्मि । तित्तुयदुहा तुह रिऊ णइतित्तिरिया जिमंति तिविडोए ॥१२॥ (१२) 1 AB °अनं. 2 AB °डियय. 30°वपु. 4 AB °डियय'. 50°लाहि. 6 AB आ. 7 AB तारंतर. 8 Bण म. 9AR तिणसं, 100. ll AB तितुरि. 12 0°को तथा सिंगिया क.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy