SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पञ्चमवर्गः १३३ ॥ अथ तादयः ॥ तंबा गाई तंटं 'पुढे सुत्तोप्पलेसु तग्गतणा। तट्टी वई सोगम्भि तमो तवणौ °य भक्खम्मि ॥१॥ तंबा गौः। तंटे पृष्ठम्। तग सूत्रम्। सूवमिति सामान्याभिधानऽपि सूत्रकङ्कणमुच्यते। यदाह। तम्ग च सूत्रकणकम्। तणं उत्पलम् । तट्टो वृतिः। तमो शोकः। तवणो भक्षणयोग्यं कणादि ॥ यथा। तंटवहणतट्टिविहोहिं तंबचारणय तम्गवलणेहिं। तणलोयणा ण तवणिं कुणं ति विरहे तमं जडा जंति ॥१॥ (१) तमणं चुल्लो तहरो बहलसुरा वावडे तवओ। तसियं मुक्के सयणे तल्लडमोल्लम्मि तसायं ॥२॥ तमणं चुल्लिः। तहरो पशिला सुरा। तवो व्यापृतः । तसियं शुष्कम् । तल्लडं शय्या। तस्यायं आर्द्रम् ॥ यथा। विरहम्मि तुझ सूहव तसिए 'तमायकमलतल्लडए । तमणं व तप्पइ सही तहरीतवओ ण जाणसि तुमं तु ॥२॥ (२) तच्छिंडं च कराल गयरारक्खे तलारो य। तत्तिल्लो तल्लिच्छो य तप्परे तणचए तणेसौ य ॥३॥ तच्छिंडं करालम्। तलारो नगरारक्षकः। तत्तिल्लो तथा तल्लिच्छो तत्परः। तणेसी तृणप्रकरः ॥ यथा। दोसगवेसणतत्तिल्ल तलारभया तणसिअंतरिया। उअ तई तलिच्छा सा तमतच्छिंडे पडिच्छड़ कुडंगे ॥३॥ (३) 1 AB मुहं. 2 Akष. 30 अ. 4 BO कौडि. 5 AB तनाय'. 6 0 तर. INirmalay
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy