SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १३२ . देशोनाममाला णिहाओ खेदः समूहय। णि'रप्पो 'पृष्टमुद्देष्टितं च। "णिरक्को 'चौरः स्थितः पृष्टं चेति त्रार्थः। णिप्पिच्छु ऋजु दृढं च ॥ (४८) पय डोज्जुरिजम गिराओ "णिदृ'कं च टंकिए विसमे । णिहुअं णिव्वावारे तुम्हिक्के तह य सुरयम्मि ॥ ५० ॥ णिरायो प्रकट ऋजू रिपुश्चेति वार्थः। "णिमुकं टङ्गच्छिन्नं विषमं च । णि हुअं निर्व्यापारं तूष्णीकं सुरतं चेति त्रार्थम् । (५०) णिव्वलियं जलधोए पविगणिए विहडिए चेय । वायसमूफेम णिउक्कणो णिहेलणमगारजघणेसु ॥५१॥ शिवलियं जलधौ प्रविगणितं विघटितं चेति नार्थम्। णिवलेइ दुःखं मुश्चति निष्पद्यते क्षरति चेति धात्वादेशे सिद्धम्। णिउक्कणो वायसो मूकच। णिहलणं गृ जघनं च। अत्र । णिव्वर दुःखं कथयति छिनत्ति च। णिहोडइ निवारयति पातयति च। णिलुक्कर तुडति निलीयते च । शिवहर णिरिणासइ गच्छति पिनष्टि नश्यति च। णोलंछ निष्यतति आच्छोटयति च। गौरवइ बुभुक्षत आक्षिपति च। णोहरइ निःसरति आक्रन्दति च । एमइ न्यस्यति छादयति चेति धात्वादेशेषता इति नोक्ताः ॥ (५१) ॥ इत्याचार्यबोहेमचन्द्रविरचिता यां देशोनाममालायां चतुर्थी वर्गः ॥ 1 AB रग्घो. 20 पृष्ठमु. 3 णिरिको. 4 BC चौर:. 50 पृष्ठ 6 AB डोजरि. 7AB गिट्ठक.8ABायं.. 9AB यां खोपत्नदशौशब्दसंगहलो चतुर्थों वर्ग:।। रथ: २३२ ॥
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy