SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १३४ देशीनाममाला तरसं मंसे तंबेहितं टक्कारिया सेहालौ । इच्छाइ तक्कणा तंतडितोंतडिया करंबम्मि ॥ ४ ॥ तरसं मांसम् । तंबेही तथा तंबटक्कारो शेफालिका । संतडी तथा तोंडी करम्बः ॥ यथा । चय बेहिकुडंगं या तंबटक्कारिरत्तवम णोऽश्रं । ण हु.तरसतक्कणं "कंगुतोंतडी कलमतंत डी हरड़ ॥ ४ ॥ (४) गोहुमकुंकुमियाए 'य तंबिरा तंवरत्तौ 'य । तरवट्टो पउमाडम्मि तडवडा आउलितरुम्मि ॥५॥ बिरा तथा तंबरतो गोधूमेषु कुङ्कमच्छाया । तरवट्टो प्रपुनाटः । तडवडा भाउलिवृचः ॥ यथा । सहि तंवरतिरथे 'छिन्ते सुत्तम्मि तंबिरच्छिपिए । तरवट्टतडवडाउलकुडंगए कोस चलिया सि ॥५॥ तक्कणा इच्छा । अत्र । तलिणं सूक्ष्ममिति तलिनशब्दभवम् । तरद्र शक्नोति । तच्छद्र तक्ष्णोति । तडइ तण्डव तनोति । एवं धात्वादेशेषुक्ता इति नोक्ताः ॥ (५) इंदोवे तंबकिमी तणसोल्ली मल्लियाए 'य । सुरयम्मि तत्तुडिल्लं पसारिए चेय तणरासौ ॥६॥ I AB 7404 तंबकिमी इन्द्रगोपः । तणसोल्ली मल्लिका । तत्तुडिल्लं सुरतम् । तणरासो प्रसारितम् ॥ यथा । जइ तन्तु डिल्लपंडिय तणसोल्लोवल्लहो गयो कालो । तुह विरहे तणरासियतंबकिमी पाउसो कहं तोए ॥६। (६) 5089 2.C कंगुतंतडी कमलतीतडी. 3 C डह
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy