SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ चतुर्थवर्ग: ॥ अथानेकार्थाः ॥ णंदं इक्षुनिपीडनकाण्डं कुण्डाख्यो भाण्डविशेषश्चेति 'हार्थम् । केचित्तु इक्षुनिपीडनकाण्डवाचकावेव णंदकुण्डशब्दौ देश्यावित्याहुः । यदाह । इक्षुनिपीडनकाण्डं गदं कुंडं च 'गो गंदी । न तु कुण्डाख्यभाण्डवाची गंदशब्दो देश्यः । अस्माभिस्तूभयमपि दृष्टमित्यनेकार्थे षूपनिबद्धम् ॥ ( ४५ ) घाणे मूकं णक्वो णमो कूवे खलग्गजेसं च । कद्दमिए वविवरे पश्रयणे णल्लयं णिमित्ते य ॥४६॥ णक्को घ्राणं मूकश्च । ग्राहे तु णक्कशब्दो नक्रशब्दभव एव । णमो कूपो दुर्जनो व्येष्ठो भ्राता चेति वार्थः । णल्लयं कर्दमितं वृतिविवरं प्रयोजनं निमित्तं चेति चतुरर्थम् ॥ (४६) रयदुद्दिसु गड्डलमह बवयमधिगणिंदासु । सम्भावेऽभिप्पाए गाउड्डो चोरकंचणे णिक्खो ॥ ४७ ॥ गडडलं रतं दुर्दिनं च । णवंबवयं अष्टा निन्दा चेति प्रर्थम् । गाउण्डो सद्भावोऽभिप्रायश्च । मनोरथ इत्यन्ये । णिक्खो 'चौरः काञ्चनं च ॥ (४७) कउहछउमेसु णिव्वं गिययं रयस्यणसासयघडेसु । सुत्तोट्ठिए णिरासे उब्भड किवेमु अगि विद्धो ॥४८॥ णिव्वं ककुदं व्याजश्च । पटलान्ते तु गिव्वशब्दो नोत्रशब्दभव एव । पिययं रतं शयनीयं शाश्वतं घटश्चेति चतुरर्थम् । णि'विश्वो सुप्तोत्थितो निराश उसटी नृशंसश्चेति चतुरर्थः ॥ (४८) I सेयगणेसु णिहाओ पुट्ठ े उव्वेटिए गिरप्पो अ । चोरट्ठियपुट्ठेसुं 'णिरक्कमुज्जु अदट्ठेसु गिप्पिच्छं ॥ ४८॥ 1 A ार्थ:5 AB विडो. R 2 A गोनद्द B गोनही. 6 AB रग्धो. 3 AB ल 7 AB परिक 4 BC चोरः.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy