SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला णौसणिया णिस्सेणो णौपारणमवि बलिघडोए। णूला साहाए पट्टवासियाए 'य गोडालौ ॥ ४३ ॥ णीस णित्रा निःश्रेणी। कप्रत्ययाभावे णौसणौत्यपि। णौपारणं बलिघटी। भत्र णो णोणइ णोलुक्कड् गच्छति। णोरंजइ भनक्ति। गुव्वद प्रकाशयति । एते धास्वदेशेषूता इति नोक्ताः। गोहम्मियं निर्गतमिति तु निपूर्वस्य हम्मिधातोः सिद्धम्। णूला शाखा। अत्र णूमइ छादयतीति धात्वादेशेषक्तमिति नोक्तम् । गडाली पट्टवासिता शिरोभूषणभेदः ॥ यथा । डालिस दर तुम पुत्तय मा चडसु उच्चतरुणूलं । जंणीसणिपडिएम वि णोधारण वल्लहाण होइ छलं ॥ ४४ ॥ (४३) णेउड्डो सम्भावे कूवतुलाए 'य णेलिच्छौ। रविवणियसचिवसंढा णेसरणेसत्थिणेलच्छा ॥ ४४ ॥ णउण्डो सजायः। हेलिच्छी कूपतुला। णेसरो रविः। सत्थी वणिक सचिवः। णेजच्छो षण्टः। वृषभ इत्यन्ये ॥ यथा। स स्थि अणेलच्छो तं उडडेण सरस्थमणे। णेलिच्छिरवं सोउं वच्चद जं जलमिसेण तुह जाया ॥ ४५ ॥ अत्र णेउड नोडमिति तु नोडशब्दभवमिति नोक्तम् ॥ ( ४४ ) .. भइवोज्जलदसमौऊसवभेअम्मि गोड्डरिया। उच्छुणि वौलणकंडे तहेअ कंडम्मि गंदं च ॥४५॥ णेकडरिया भाद्रपदोज्ज्वलदशम्यां कश्चिदुत्सविशेषः ॥ यथा । संकेयमागए उववइम्मि दूईड झत्ति संलविया। ... अहिसरह णायरवह डडरियादसणमिसेण ॥ ४६॥ - पत्र णीलाइ क्षिपतीति धात्वादेशेषूक्तमिति नोक्तम् ॥ ___10. 2 AB °णिया. .. 3 AB गौयार... SAB °त्यिय , 60 °वौडण. AB °दरि,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy