SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ चतुर्थ वर्ग: १२८ | 1 wai forच्छ पश्यति । गिरप्पइ तिष्ठति । रिम्माण णिम्नव निर्मिमौते । णिज्भरद्र चोयते । णि' हुवइ कामयते । णिचारइ काणेक्षितं करोति । णिरिग्वद् निलोयते । णिव्वडइ पृथक् स्पष्टो वा भवति । णिहइ निष्टम्भं करोति । णिव्वोलइ मन्युनोष्ठं मलिनं करोति । णिहुंछद्र मुञ्चति । णिउडडइ मज्जति । णिच्छल्लइ णिज्भाडर गिल्लूरइ छिनत्ति । णिसुढद्र भाराक्रान्तो नमति । णिड्डुअर्इ चरति । णिहइ विगलति । णिम्महद् गच्छति । गिल्लस उल्लसति । एवं धात्वादेशेषुक्ता इति नोक्ताः ॥ (४०) गिट्ट हिअणिक्खसरियणिरुवक्या थुक्क मुसिय अकरमु । णि त्तिरडियं च तुट्ट े गौस रो मंडवे चेय ॥४१॥ गिडू'हिचं थूत्कृतं निष्ठप्रतमित्यर्थः । क्खिसरिओ मुषितः । अपहृतसार इति यावत् । णिरुव' कयं कृतम् । णित्तिरडियं त्रुटितम् । अत्र वार गृह्णाति । णिरि'णज्ज पिनष्टि । इत्येतौ धात्वादेशेषुक्ताविति नोक्तौ । योसारो मण्डपः ॥ यथा । तुह वित्तिरडिप्रथामा रिउणो क्खिस' रिचा वसंति वर्ण । णिरुवक्कयणौसारे तण्हाइ सुमंतणिहिया ॥ ४२ ॥ (४१) गौसंपायं परिसंतजणवए तह कुणिम्मि गौहरियं । णौसौमिओ य णिव्वासियम्मि बाणम्मि गोलकंठौ अ ॥४२॥ णो संपायं परिश्रान्तजनपदम् । गोहरियं शब्दः । योसो मिश्री निर्वासितः । पोलकंठी बाणवचः ॥ यथा । बोलियवह णिसमुहं णोसंपाए अणीहरियकंची । अहिसरष्ट्र चीलकंठीवणम्मि णोसोमिया तस्स कए ॥ ४३ ॥ (४२) 1 AB 5 AB . १७ 2 A डड सिर B डडर बिच्छ' 3 AB °त्तिरिडि° 4 AB °हियं. 7 AB °रिया. 6 A.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy