SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १२८ देशौनाममाला अवि' भिसगेहए णिमणियणिमाया वि । णिअरट्ठिए 'णिअरिअं णिअंधणणि सणा वत्य ॥३८॥ णिमो तथा णिचश्रो तथा णिडमात्र प्रविभिन्नग्टहः । अत्र | अि पश्यति । पिव्वार विश्राम्यति । णिमइ न्यस्यति । एते धात्वादेशेषूता इति नोक्ताः । णिअरिअं निकरेण स्थितम् । णिअंधणं तथा 'णिअंसणं वस्त्रम् ॥ यथा । विश्रभिगुण सुणिअंसण विअंधणं कड्ड 'डिमो हवि । "णि वयम्मि रमिमो किं पेम्ममण्डिमायाण ॥ ३८ ॥ (३८) णिद्धमणं ओघसरे णिअक्कलं वट्टले चेअ । णिव्वमिअं परिहुत्तळे पाणिग्गहणम्मि णिव्वहणं ॥३६॥ चिचमणं ग्टहजलप्रवाहः । ' णिश्रक्कलं वर्त्तुलम् । णिव्वमिश्रं परिभुक्तम् । व्विहणं विवाहः ॥ यथा । गंधव्वे विव्वहणे तुह णिव्व' मिश्रं 'णिअक्कलथणीए । विरहे सुमरंतीए वाहेहिं वह चिमणं ॥ ४०॥ (३८) अदढम्म 'य णिक्खुरिअं णिरंतरे चेअ णि त्तिरडौ । ओआरणे णि"वच्छणणेवच्छणया चुम्मि मिरियं ॥४०॥ णिक्खुरि षदृढम् । णि" तिरडी निरमारम् । णि वच्छृणं तथा ऐवच्छ अवतारणम् । णिस्मरिअं स्रस्तम् ॥ यथा । णि"त्तिरडिविरहणिक्खुरिश्रतणू विस्तरि अंसु पन्तपिए । णेवच्छ्णगहखलिया सयमेव विच्छयौहुया वहुचा ॥ ४१ ॥ 1 AB °°. 5 A चिगमे, B चिग्गमो. 8AB °मियं. 12 A बच् 2 AB पियरियं. 904. 13 AB रिडि. 3 AB fuft 6 AB विझ्य 10 AB तिरिडी. 4 AB वियंसणं. 7 AB पियक 11 A °वच्छुय
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy