SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ चतुर्थवर्ग:। -१२० सुत्तपसुत्तम्मि णिसाय चाम'डाइ णिम्मंसा। णिहम्मो एगमुहम्मि णिदिणिणियाणिया कुतिणहरणे ॥३५॥ .. णिसायं सुप्तप्रसुप्तम्। चण्डालवाचकस्त णिसायशब्दो निषादशब्दवः । हिम्मंसा चामुण्डा। णिहम्मो एकमुखयायो। णिदिणी तथा णियाणिया कुटणोदरणम् ॥ यथा। केयारणिंदिणिकए णियाणियामुल्लजंपणमिसेण । णिमंसदेउलं णिम्म पिया वच्चइ णिसाए ॥३६॥ (३५). णिमाला णोलच्छा णोलया चे चंचुम्मि। .... णिग्गिमं णिल्लसियं च णिग्गए पाडिए णिसुद्धं च ॥३६॥ -णिसाला तथा णोलच्छा तथा णोलइया चञ्चुः। णिग्गिस्य तथा णिलसियं निर्गतम्। णिसुई पातितम् ॥ यथा । णोलइयाइ हणंतो णोलच्छिवरो विसालणिसालो। णिगिजिओ हो पासमणिलसियरावणणिसुद्दो ॥३७॥(१६)। णिज्झाओ णिच्छंडो णिराहणिग्धोरणिप्फरिसा। णिबंधसो अणिवेरिसो अ अदए णिमेणमवि ठाणे ॥३७॥ णिउझायादयः सप्त शब्दा निर्दयवाचकाः। णिव्वेरिसशब्दोऽत्यर्थेऽपि दृश्यते । णिमणं स्थानम् ॥ यथा। णिग्घोर णिच्छंडो अणिराहे को ब्वण हु अणिष्फरिसो। णिबंधसे अणिव्वेरिसो अणिज्झाय कत्थ वि णि मेणे ॥३८॥ (३७) iA डाव. AB पिव्वोरि . 3AB य पि. 4AB मेणी
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy